________________
संवेगरंगसाला
शरीरस्य अशुचित्वं द्रव्यप्राणानामनित्यत्वं च।
॥१४८॥
वसफेफसहड्डुकरंक-हारुजंबालपूइपमुहाण । वीभच्छकुदव्वाण वि, रासी जं जुबईजणदेहं
॥१८७३॥ रत्तुप्पलरंभाखम्भ-जच्चकंचणसिलासुकलसेहिं । कंकेल्लिपल्लवलया-ससिविदुमकुंदकलियाहिं
॥१८७४॥ कुवलयदलष्टुमीचंद-सिहिकलावेहिं उवमइ बुहो वि । तं चित्त ! तुहंऽतो विप्फु-रंतरागस्स माहप्पं ॥१८७५॥ कलमलगमंससोणिय-पुरीसकंकालकलुसकोट्ठासु । दीसतसुंदरासु वि, ता मण मा १रच्च रमणीसु ॥१८७६॥ सद्दाऽऽइसमुदयदहे, विलसन्तं झत्ति पकिखवित्ताणं । जुवइजणनिबिडबडिसं, मयरद्धयधीवरेण तुम ॥१८७७॥ तस्संगाऽऽमिसरसियं, वेगादाऽऽगरिसिऊण मणमीण! । तिव्वाऽणुरागअग्गीए, मूढ ! ताविजसि समन्ता ॥१८७८।। थेवं पि हुन वियारं, कुणन्ति रमणीण हसियललियाई । जिणवयणमऽमयभूयं, जइ मण! तुह परिणमइ सम्म ॥१८७९।। जीए विओगऽग्गिपली-विओ तुम मण ! मुहुत्तमेत्तं पि । वरिससयसमइरित्तं, परिमनसि समयमेत्तं पि ॥१८८०॥ सह तीए विप्पओगो, स कोवि तुह होहिइ न जेण पुणो। जायइ संजोगाऽसा वि, सागरोवमसएहिं पि ॥१८८१॥ अच्चन्त संवासो, लब्भइ न सए वि चित्त ! देहन्मि । नियजीवेणावि सया, किंपुण अन्नेण केणावि ॥१८८२॥ जोगा य वियोगा विय, जीवाणधुवं जयम्मि जायाण । मण! बुब्बुय व्व सलिले, भवन्ति न भवन्ति य खणेण ॥१८८३॥ जं पयइचला पाणा, चिट्ठति खगं पि त मण !ऽच्छेरं । न हु होइ खणाउ पर, विज्जुलयाए समुजोओ ॥१८८४॥ इटेहिं विप्पओगो, जम्मसहस्साई संगमो य खणं । तह वि तुमं हे हयहियय !, महसि पियसंगम चेव ॥१८८५।।
१ रागी भर ।
॥१४८॥