________________
संवेगरंगसाला
सन्तोषस्य गुणाः अर्थि त्वस्य दोषाश्च ।
॥१४९॥
आवायमेत्तरमणीयगाण, पियसंगमाण हे हियय! । १भुत्ताणमऽपत्थाण व, परिणामो दारुणो चेव ॥१८८६॥ संतोसपरस्स तवे स्यस्स, सव्वत्थ निरमिलासस्स । चिट्ठउ ता इह धम्मो, दूरीकयदुग्गईमग्गो ॥१८८७।। एत्तियमेत्तेणं चिय, हे माणस ! तुझ किन पजत्तं । तम्मसि तोसकए जं, न चक्किसकत्तणाणं पि ॥१८८८॥ तह अत्थऽऽजणरकखण-२वयणकयं वेयणं न पावेसि । मण ! परमनिव्वुई ते, भवे वि संतोसओ होही ॥१८८९॥ संतोसाऽमयरससिच्चमाण-माणस ! सुहं सया जं ते । तमसंतुढे कत्तो, इओ तओ चिन्तणाऽऽसत्ते ॥१८९०।तमुदारत्तं तं चिय, गुरुत्तणं तह तमेव सोहग्गं । सा कित्ती तं च सुहं, संतोसपरं तुम मण! जं ॥१८९१॥ सव्वाउ संपयाओ, संतोसपरे तुमम्मि हे चित्त ! । चक्कित्तसुरत्तेसु वि, इहरा दारिद्दमेव सया ॥१८९२॥ दीणत्तमेसि अत्थी, लद्धत्थं गव्वमऽपरितोसं च । नट्ठधणं पुण सोगं, सुहेण चिट्ठसि मण! निरासं ॥१८९३॥ अन्तोसारो नीसरइ, नूणमत्थित्तणेण सममेव । अन्नह तदवत्थस्स वि, कह मण ! हलुयत्तमाथिस्स ॥१८९४॥ जं किर मयस्स भारो!, तं पि फुडं जाणियं जह जियन्तो। अस्थित्ताउ हलुओ, हुंतो तं पुण मए नत्थि ॥१८९५॥ -उब्वियसि दुहेहिन्तो, निच्च पि समीहसे पुण सुहाई । न य पुण कुणसि तुमं तं, समीहियं लहसि मण ! जेण ॥१८९६।। जं विहियं हियय! पुरा, तुमए च्चिय तमऽहुणा तुह उवेइ । मा कुण हरिसविसायं, सह सम्मं परिणति काउं॥१८९७।।
॥१४९॥
१ ०अपथ्यानां ।
२
व्ययन ।