________________
संवेगरंगसाला
॥ १४६ ॥
।। १८५१ ।।
॥ १८५२।। ।। १८५३ ।।
अइम्म हम्मयलं, सरयससी पियजणेण संगो य । कुसुमाणि मलयजरसो, दाहिणपवणो य महरा य ॥१८४७॥ याणि समुदिताणि वि, चित्त ! सरागस्स होंति खोभाय । तुह विसयसंगविमुहस्स, किं पुणेयाणि काहिति ॥१८४८|| कि ं बहुणा दाणेणं, किं वा बहुणा तवेण तविएण । कट्ठाऽणुड्डाणेण वि, बज्झेण किमेत्थ बहुणा वि ।। १८४९ ॥ कि च पढिएण बहुणा, जइ तां मण ! मुणसि अप्पणो पत्थं । ता रागाइपयाओ, विरमसु रमसु विरागपए || १८५०॥ कसिणाहिबिलसमीवे, बहुच्छिड्ड' चारुचंदणदलेण । काउ' गिहं तदन्तो य, मालईकुसुमसयणिज्जे निदं जिगीससि तुम ं, जं सुहमेयं ति कट्टु हे हियय ! | अभिलससि विसयसंगं, नीरागत्तं विमोत्तूर्णं अहं परिणामसुहं, जइ ईसरीयत्तमीहसे हियय ! । ता तुममप्पाणुगयं, धरेसु सन्नाणवररयणं घोरं तमो तुहतो, जा वियरह ता तुमं निरालोयं । अह हियय ! जिणमयरवि, धरेसि ता होसि साऽऽलोयं ॥ १८५४ || मोहमहातमसंकुल—भत्रविसमगुहंतराउ तुह हियय ! । न विणा नाणपईवं, निग्गमुवायं परं मन्ने दव्वाइसु पडिबंधं, मोतुं चित्ताऽणुसरसु संवेगं । जेणाऽऽमूलाओ तुह, तुट्टइ एसो भवपबंधो . हियय ! सकिलेसविहवेहि, सुहकए कामिएहि किं मूढ ! | अप्पाणं संतोसे, निवेसिउ होसु तं सुहियं जयंति किलेस अजणम्मि, मोहं समजियाओ पुणो । तावं परं च नासे, पयईए चिय विभूईओ ता तासु कुगइगमवत्तिणीसु, रायग्गिचोरसज्झासु । हे चित्त ! तत्तचिन्तण - पुरस्सरं चयसु पडिबन्धं अट्ठियधूणाधरिए, पए पर हारुबन्धणनिबद्धे । तयम सर्वसाछनम्मि, इंदियाऽऽरक्खगुत्तम्मि
।। १८५५ ।।
॥१८५६॥
॥ १८५७।।
॥१८५८ ॥ ॥ १८५९ ॥ ॥१८६०॥
विषय-धनशरीरादेः
असारत्वम् प्रतिबन्धत्यागविषये च उपदेशः ।
॥१४६॥