________________
बा
संवेगरंगसाला
हरेः प्रश्ना नमेरुत्तराणि
च।
॥१३९॥
...dtrument
कोहं लोहं मयं माय-मिन्दियाणि य पंच वि । जियाणि जेण सबंपि, जेयव्वं तेण निञ्जियं अक्कमित्ता तिलोकं पि, कित्ती तस्स परं ठिया । सासया सिद्धिखेत्तं व, जेण एवं विणिज्जियं - सोच्चा एवं सहस्सकूखो, भत्तिपब्भारसंगो । पुणो नमि' रायरिसिं, एवमाऽऽह महायसं
जइत्ता पउरे जन्ने, भोइत्ता माहणाऽऽइणो । दाणं दीणाऽऽइयाणं च, सामनं काउमरिहसि गिहासमं विमोत्तूण, कि वा पव्वजमिच्छसि । पोसहाभिरओ राय !, एत्थेवाऽऽवससु तुम १० ॥ नमिणा भासियं जन्ने, दक्खिगालक्खसुंदरे । जो कारवेज तत्तो वि, संजमो गुणकारगो मासे मासे कुसग्गेण, जो मुंजेज गिहडिओ । विमुक्कसव्यसंगस्स, लेसेण विन सो समो जंपियं हरिणा राया !, सुवन' मणिसंचयं । कंसं सं च वढित्ता, पव्वज' काउमऽरिहसि मुणिणा भणियं भद्द !, सुवन्नमणिमाऽऽइणो । केलासतुंगकूडा वि, असंखा वि पणामिया . लुद्धस्स जंतुणो तित्ति, एगस्स वि जणिति नो । इच्छा आगाससंकासा, सका केण व पूरि जहा जहा भवे लाभो, लोहो होइ तहा तहा । एवं तेलोकलामे वि, न होजा का वि निव्वुई वजिणा जंपियं राय !, संते भोगे मणोहरे । चिचा असंते पत्थितो, संकप्पेणं विहम्मसि मुणिणा भासियं मुद्ध !, वरं सल्लं बरं विसं । वरं आसीविसो सप्पो, वरं कुद्धो य केसरी वरं अग्गी य नो भोगा, चिंतिजता वि जे नरं । नरय निति दुत्तारं, भामयति भवऽन्नवे
॥१७६०॥ ॥१७६१॥ ॥१७६२॥ ॥१७६३॥ ॥१७६४॥ ॥१७६५॥ ॥१७६६॥ ॥१७६७॥ ॥१७६८॥ ॥१७६९॥ ॥१७७०॥ ॥१७७१॥ ॥१७७२।। ॥१७७३॥
॥१३९॥