________________
संवेगरंगसाला
॥१७७४॥ ॥१७७५॥ ॥१७७६॥
शक्रकृता नमः स्तुतिः।
॥१४॥
॥१७७७॥
॥१७७८॥
सल्लाईणं हि जोगे वि, मच्चू एगभवो भवे । भोगाणं पत्थणेणावि, पाणी हम्मइ लक्खसो ता चत्तभोगवंछो हं, अहोगइकरं परं । कोहं हंतूण माणं च, दिनाऽहमगईगमं सुगईघायगं माय, लोहं पि दुहओ भय । विद्धंसिऊण सामन्ने, उज्जमिस्सामि एगगो
इय परमसमाही-मंतमञ्चन्तसन्तं; बहुविहभणिईहिं, तं परिकिखत्तु सक्को । कणगमिव मुणित्ता, एगरूवं सरूव; पयडियहरिसेणं, थोउमेव पवत्तो ॥ जयसि विजियकोह !, धंसियासेसमाण !3 पडिहयपसरंतु-दाममायापवंच । मुणिवर ! हयलोह-जोहसंचत्तसंगो तुममिह परमेक्को, पुञ्जणिजो जयम्मि । तुममिह परमेक्को, उत्तमो उत्तमाण; भविहसि परजम्मे, उत्तमो तं सि चेव । तिजयतिलयतुल्लं, उत्तमं सिद्धिखेत; अणुसरिहिसि नूणं, पिट्ठकम्मढगंठी ॥ भवति कह न सुद्धी, तुझ संकित्तणेणं; कहमुवसममेई, सणे वा न पावं । फुरति मणनिरोहा-ऽऽयाससज्झो अवंझो; सिवसुहजणणम्मि, जस्स एसो समाही । इय थुणिय मुणि'दं, वंदिऊणं च पाए; कमलकुलिसचक्का-लंकिए भत्तिसारं ।
भसलगवलनीलं, वोममुल्लंघिऊण; सुरपुरमऽणुपत्तो, तखणेणं सुरेन्दो ॥ एवं नमि व्व धीरा, इहलोइयपावसंगविस्यमणा । अच्चंतसामाहीए, कुणंति सव्वुजम जम्हा
॥१७७९॥
॥१७८०॥
॥१४॥
॥१७८१॥ ॥१७८२॥