________________
संवेगरंगसाला
हरेः प्रश्नाः नमेरुत्तराणि
॥१३८॥
इय पसमसारमाऽऽयनिऊण, नमिणो पयंपियं सक्को । संहरियनयरिदाहो, पुणो वि एवं समुल्लवइ ॥१७४७॥ नाहो त्ति ताणकारि त्ति, सरणकारि त्ति परभयवसट्टो । निबिडभुयदंडमंडव-मल्लीणो एस तुज्झ जणो ॥१७४८॥
तम्हा पुरीए पायारं, गोउरग्गलदुग्गमं । आउहाणि य कारित्ता, पव्वजं काउमरिहसि ॥१७४९॥ मुणिणा जंपियं हंत ! सद्ध च्चिय पुरी महं । कओ य तीए पायारो, सुतुंगो खंतिलक्षणो ॥१७५०॥ संवरऽग्गलदुग्गम्मो, घिईकेयणसंगओ । परक्कमो धणू तत्थ, तवो नारायराइयं ॥१७५१॥ आउहं पि कयं चारु, कम्मसत्तुविणासगं । एवं पि कयरकूखस्स, किन पव्वइउ खमं ॥१७५२॥ सक्केण जंपियं भन्ते!, कारइत्ताणमुत्तमे । पासाए विविहे पच्छा, पव्वजं काउमरिहसि ॥१७५३॥ नमिणा भासियं भद्द!, को करेज पहे गिहं । जीवस्स जत्थऽवत्थाण, तत्थ कुव्वेज तं बुहो ॥१७५४॥
बजाउहेण संलतं, खुद्दे चोराइणो परे । हणित्ता लोगखेमत्थं, पव्वजं काउमरिहसि ॥१७५५।। नमिणा जंपियं एए, मिच्छा हम्मति निच्छियं । अखेमयाणि कम्माणि, हंतु जुत्ताणि ताणि मे ॥१७५६॥ हरिणा जंपियं भंते !, जे नमति न पत्थिवा । ते लहुं निजि सव्वे, पव्वजा तुज्झ जुञ्जए ॥१७५७॥ मुणिणा वुत्तमत्ताणं, जो जिणेज सुदुजयं । सहस्सजोहिणो १वीह, सो एक्को विजई परं ॥१७५८॥ ता अप्पणा समं ताव, जुझि मज्झ जुञ्जए । निस्सेय सत्थिणो बज्झ-जुज्झेणं विहलेण किं ॥१७५९॥ १ वीह - इव इह ।
॥१३८॥