________________
संवेगरंगसाला
॥१३५॥
सोक्खं च समाहिकयं, अभयं अकिलेसजं अलञ्जणियं । परिणामसुंदरं सवस - मक्खयं निरुवममपावं ॥ १७०८ ॥ किंच
पञ्जत्तमेत्तिएण वि, सुसमाहिठियस्स वीरपुरिसस्स । जंसो न १ भरइ कस्स वि, नयावि से भरइ को वि परो अवि य
जे सुसमाहिम्मि रया, विरया नीसेसपावठाणाओ । सुहिसयणघणाऽऽइविणास - दंसणे वि हु न तेसि मणो अचलो व्व चल थेवं पि, सुसंजमाउ ममत्तचत्ताण । सुसमाहिनिही भयवं, रायरिसिनमीह दितो ताहि
नगनगराऽऽगरवरपुर-धणधष्णसमिद्धगामरंमम्मि । नामेण विदेहाजण - वयम्मि मिहिलापुरी आि नयविणयसच्चसूरत–सत्तपमुहप्पहाणगुणकलिओ । पालेइ तं च राया, जयभमिरजसो नमी नाम - जम्मि नरेंदे रज्जं, पालिते खंडणा हरदलाण । करपीडणं उरोजाण, जइ परं तरुणिलोगस्स - गुणबाहाए बुड्ढी य, सदसत्थेसु सुम्मह विरोहो । उप्पेक्खा वि य दीसइ, जइ पर सुकईण कव्वेसु सो एवंविहगुणवं, अणप्पमाहप्पनिहयपडिवक्खो । सहसक्खो इव, विसए, निसेवमाणो गमइ कालं अह एगम्मि अवसरे, वेयणियवसेण पलयजलणसमो । नरवणो तस्स महा-घोरो दाहञ्जरो जाओ तेण य वाउलियतणू, वस्त्राऽनलमुम्मुरे निवडिओ व्व । उव्वेल्लह परियत्त, सुदीहमुस्ससह स महप्पा
१
भरइ = स्मरति ।
। १७०९ ||
॥ १७१० ॥
।।१७११॥
॥१७१२॥
॥ १७१३॥
॥१७१४॥
॥ १७१५ ॥
॥१७१६॥
॥१७१७॥
||१७१८ |
समाधि
माहात्म्यं नमि राजर्षि -
दृष्टान्तश्च ।
॥१३५॥