SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ संवेगरंगसाला समाधिमेदाः समाधिस्वरूपं ॥१३४॥ दहुँ भोत्तुं, जिघित्ता फासि समाहाणं । जं पाउणेज पाणी, दव्वसमाही भवे सो उ ॥१६९६॥ तेण न इहाहिगारो, अहवा सो वि हु कहिं पि केसि पि । भावसमाहिनिमित्त, इच्छिाइ चेव जं भणियं ॥ ॥१६९७॥ | " मणुन्न भोयणं भोच्चा, मणुन सयणाऽऽसणं । मणुनम्मि अगारम्मि, मणुन्नं झायए मुणी" ॥१६९८॥ | भावम्मि समाही पुण, एगंतेणेव चित्तविजयाओ । चित्तविजओ य सम्मं, रागद्दोसाण परिहरणा ॥१६९९।। तप्परिहारो य सुहेयरेसु, सद्दाइएसु विसएसु । पत्तेसु विचित्तेसु वि, अमिसंगपओससंचारो ॥१७००॥ - तम्हा कुमग्गलग्गं, विवेयरज्जूए चडुलतुरगं व । सुदढं संजमिऊणं, माणसमुस्सिखलपयारं ॥१७०१२॥ जइयव्वं सव्वेण वि, सुहात्थिणा सुपुरिसेण निच्च' पि। सम्मं समाहिकरणे, विसेसओ धम्मनिरएण ॥१७०२॥ तत्थऽवि सविसेसतरं, पजंताऽऽराहणुञ्जयमणेण । न तमंतरेण हि सुहं, धम्मो आराहणा य भवे ॥१७०३॥ तहाहि. असमाहीओ दुक्खं, दुहिणो पुण अट्टमेव न उ धम्मो । धम्मविहीणस्स पुणो, दरे आराहणामग्गो ॥१७०४॥ मोत्तुं समाहिमेकं, असेससेसंगसंगया विजओ । सव्वा सुहसामग्गी, दावऽग्गी चेव पुरिसस्स ॥१७०५॥ -जंवा तं वाऽसिस्स वि, जेण व केणं पि पाउयस्सावि । जत्थ व कत्थ व वासिस्स, जम्मि कम्मि वि अहव काले ॥१७०६॥ जं वा तं वा विसमं, समं व संपावियस्स वि अवत्थं । परमसुहं चिय निच्चं, समाहिमंतस्स पुण नियमा ॥१७०७।। ॥१३४॥
SR No.600386
Book TitleSamveg Rangshala
Original Sutra AuthorN/A
AuthorJinchandrasurishekhar, Hemendravijay, Babubhai Savchand
PublisherKantilal Manilal Zaveri
Publication Year1969
Total Pages836
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy