________________
संवेगरंगसाला
॥१३३॥
INI
विनयमाहात्म्य विनयद्वारसमाप्तिः समाधिद्वारव्याख्याप्रारम्भश्च।
ता कह समत्थमणवंच्छियत्थ-दाणकखमाए विजाए। जिणभणियाए १दाएण, विणयविमुहो बुहो होज ॥१६८४॥ अन चपत्थरकया वि देवा, साणिज्झपरा हवंति विणयाओ । जइ ता का गणणा अन्न-वत्थुसिद्धीए धीराणं ॥१६८५॥ जइ वि सुयनाणकुसलो, होइ नरो रहेउकारणविहन्नू । अविणीयं तहविन तं, समयऽत्थविऊ पसंसंति ॥१६८६॥ संमत्तनाणचारित्त-पमुहगुणहेउविणयकरणपरं । अबहुस्सुयं पि कुसला, बहुस्सुयपयम्मि ठावेंति ॥१६८७॥ जस्स विणओस नाणी, जो नाणी तस्स सम्मकिरियाओ। सम्मकिरियाओ जस्स उ, सो च्चिय आराहणाजोग्गो ॥१६८८।। तम्हा कल्लाणपरंपराए, संपाडणेकपडुयम्मि । विणयम्मि निमेसं पि हु, बुहेण न पमाइयव्वं ति ॥१६८९॥ इय संसारमहोयहि-तरीए संवेगरंगसालाए । परिकम्मविहीपामोक्ख-चउमहामूलदाराए
॥१६९०॥ आराहणाए पनरस-पडिदारमयस्स पढमदारस्स । संखेवेणं भणियं, विणयो ति चउत्थपडिदारं ॥१६९१॥ ३ विणयपणयस्स वि परं, समाहिविरहम्मि जेण पुरिसस्स । सग्गाऽपवग्गजणणी, न सम्ममाऽऽराहणा घडइ ॥१६९२॥ ता एत्तो दारं पिव, मणवंछियसव्वकासिद्धीए । सिद्धीपुरीए पवरं, समाहिदारं पवक्खामि ॥१६९३॥ सो य समाही दुविहो, दव्वे भावे य तत्थ दवम्मि । पयइप्पहाणदव्वो-वओगओ जायइ समाही ॥१६९४॥ अहवा वि सुदुल्लंभ, पयईए सुंदरं तहा इटुं । सदं स्वं च रस, गंधं फासं च जहसंखं
॥१६९५॥ १ दातरि (सप्तम्यर्थे तृतीया) २ हेतुकारणविधिज्ञः । ३ विनयप्रणतस्य = विनयतत्परस्य
॥१३३॥