________________
संवेगरंगसाला
॥१३६॥
बाहरिया बरवेजा, कया य तेहि च भेसहपओगा । न य पसममुवगतो से, मणागमेत्तं पि परितावो अबरें वि मंततंताsss - जाणगा जे जणे पसिद्धिगया । आहूया ते वि तहि, असाहियट्ठा य नीहरिया नवरं पइखणचंदण - रससिसिरमुणालिया जलद्दाहि । अच्च तदाहविहुरस्स, होइ से थेवमाऽऽहारो अह तनिमित्तमणऽवरय - मेव अंतेउरीहिं समकालं । पियविहुरजायदुकूखाहिं, चंदणम्मि घसिअंते पयलंत कोमलभुया - परोप्परफिडियकणगवलयभवो । अवहरियऽन्ननिनाओ, वियंमिओ रणझणाऽऽराव तं चायणिय रन्ना, पर्यंपियं किं समुब्भवो एसो । बाढमणिव्वुइकारी, अहो निनाओ पवित्थरइ भणियं च परियणेणं, देव ! खो कणयवलयसंभूओ | अंतेउरीण चंदण-मुग्धरिसंतीणमेसो ि सोउ च नरवइगिरं, एकेकं धरिय सेसवलयाई । अवणीयाई अंते - उरीहि भुयवल्लरीहिं तो खणमेत्तम्मि अइगए, पुणो वि पुच्छियमिमं नरिदेण । किं रे ! न संपयं सो, निसुणिञ्जई कणयवलयखो भणियं जणेण सामी !, परोप्पर फिडणविरहओ इन्हि । एगागीणं वलयाण, कह वो संभवेज इहं अव्वो ! जह एयाणं, असहायाणं तहा जीयाणं पि । नूणमणत्थुप्पाओ, रखो व्व नो जायइ कहं पि जेत्तियमेतो संगो, तेत्तियमेत्ता अणत्थपत्थारी । संगं विवजिऊणं, ता होमि अहं पि निस्संगो इय संवेगोवगयस्स, राइणो जाइसरणमुप्पन्नं । पुव्वभवचिन्नसामन्न - सुत्तमणुसुमरियं झत्ति अणुकूलकम्मवसओ, सो वि हु दाहजरो अवतो । अह्न निययपर पुत्तं, ठविऊणं सो महाभागो
॥१७१९ ॥ || १७२० ॥
॥१७२१ ॥
॥१७२२॥
॥ १७२३ ॥
॥१७२४॥
॥१७२५॥
।।१७२६ ।।
॥१७२७॥
॥ १७२८ ||
॥ १७२९ ॥
॥१७३०॥ ॥१७३१॥
॥ १७३२ ।।
नमेः दाहज्वरः अन्तःपुरीणांकङ्कणरवेणअरतिश्च ।
॥१३६॥