SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ संवेगरंगसाला स्तेनप्राप्तये अभयकथित जीर्णश्रेष्ठिकन्याकथा। ॥१३०॥ तेहिं पयंपियं नाह ! , कहह तो कहिउमेवमाऽऽरद्धो । नयरम्मि वसंतपुरे, आसि सुया जुन्नसेविस्स ॥१६४४॥ दारिद्दविदुयत्तेण, नेव परिणाविया य सा पिउणा । वडकुमारी जाया, वरऽत्थिणी पूयए मयणं ॥१६४५।। आरामाउ सा चोरियाए, कुसुमोच्चयं करेमाणी । पत्ता मालागारेण, जंपियं किंपि सवियारं ॥१६४६॥ तीए वुत्तो कि तुज्झ, भइणिधूयाओ मह सरिच्छाओ । नेवत्थि जे कुमारि पि, मं तुमं एवमुल्लवसि ॥१६४७॥ संलत्तं तेण तुमं, उबूढा भत्तुणा अभुत्ता य । एसि समीवे जइ मे, मुंचामि अनहा नेव ॥१६४८॥ एवं ति पडिसुणित्ता, गया गिहं सा कयाइ तुठेण । मयणेणं से दिनो, मंतिस्स सुओ वरो पवरो ॥१६४९॥ सुपसत्थे हत्थग्गह-जोगे लग्गम्मि तेण उव्बूढा । एत्थंतरम्मि अस्थगिरि-मुवगयं भाणुणो बिम्बं ॥१६५०॥ कज्जलभसलच्छाया, वियंमिया दिसिसु तिमिररिंछोली । हयकुमुयसंडजड्डे, समुग्गय मण्डलं ससिणो ॥१६५१॥ अह सा विचित्तमणिमय-भूसणसोहंतकन्तसव्वंगा । वासभवणम्मि पत्ता, भत्ता एवं च विन्नत्तो ॥१६५२॥ तव्वेलुब्बूढाए, आगंतव्वं ति मालियस्स मए । पडिवन्नमाऽऽसि पिययम !, ता जामि तहिं विसज्जेसु ॥१६५३॥ सच्चपइन्ना एस त्ति, मन्नमाणेण तेणऽणुनाया । वच्चन्ती परिहियपवर-भूसणा सा पुराउ बहिं ॥१६५४॥ दिवा चोरेहिं तओ, महानिही सो इमो त्ति भणिरेहिं । गहिया नवरं तीए, णिवेइओ निययसब्भावो ॥१६५५॥ चोरेहिं जंपियं सुयणु!, जाहि सिग्धं परं वलेजासि । मुसिऊणं जेग तुमं, जहाऽऽगयं पडिनियत्तामो ॥१६५६॥ एवं काहं ति पयंपिऊण, संपट्ठिया अहद्धपहे । तरलतरतारयाऽऽउल-समुच्छलंतच्छिविच्छोहो ॥१६५७॥ ॥१३०॥
SR No.600386
Book TitleSamveg Rangshala
Original Sutra AuthorN/A
AuthorJinchandrasurishekhar, Hemendravijay, Babubhai Savchand
PublisherKantilal Manilal Zaveri
Publication Year1969
Total Pages836
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy