SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ तहाहि संवेगरंगसाला विनये श्रेणिककथा। ॥१२८॥ रायग्गिहम्मि नगरे, राया नामेण सेणिओ आसि । संमत्तथिरत्तपहि ब्य, सक्कविफारियपसंसो ॥१६१८॥ सयलंतेउरपवरा !, देवी नामेण चेल्लणा तस्स । चउबिहबुद्धिसमिद्धो, मंती पुत्तो य अभओ त्ति ॥१६१९॥ एगम्मि य पत्थावे, देवीए पत्थिवो इमं भणिओ । पासायमेगखंभ, मम जोग्गं कारवेसु त्ति ॥१६२०॥ दुन्निग्गहेण इत्थी-गहेण, संताविएण नरवइणा । पडिवनं तव्वयणं, अभयकुमारो य आइटो ॥१६२१॥ तो वढइणा समगं, थंभनिमित्तं महाडवीए गओ । दिट्ठो तहिं च रुक्खो ! , सुसिणिद्धो अइमहासाहो ॥१६२२।। २अहिडिओ सुरेणं, होहि त्ति ३विचित्तकुसुमधूवेहिं । अहिवासिओ स साही, कओववासेण अभयेण ॥१६२३॥ अह बुद्धिरंजिएणं, तरुवासिसुरेण निसिपसुत्तस्स । सिटुं अभयस्स महाणु-भाव ! मा छिदिहिसि एयं ॥१६२४॥ वच्चसु तुमं पि सगिह, काहमहमेगखभपासायं । सव्वोउयतरुफलफुल्ल-मणहराऽऽरामपरिकलियं ॥१६२५।। इय पडिसिद्धो अभओ, वडूणा सह गओ सगेहम्मि । देवेण वि निम्मविओ, आरामसमेयपासाओ ॥१६२६।। तम्मि य देवीए समं, विचित्तकीलाहिं कीलमाणस्स । रइसागरावगाढस्स, राइणो जंति दियहाई ॥१६२७॥ अह तन्नयरनिवासिस्स, पाणवइणो कयाइ गब्भवसा । भजाए समुप्पन्नो, दोहलओ अंबगफलेसु ॥१६२८|| तो तम्मि अपुज्जते, पइदियह खिज्जमाणसव्बंगिं । तं दट्टणं पुढे, तेण पिए ! कारणं किमिह ? ॥१६२९।। १ सम्यक्त्वस्थिरत्वप्रधीः २ अधिष्ठितः । ३ विविध० । ॥१२८॥
SR No.600386
Book TitleSamveg Rangshala
Original Sutra AuthorN/A
AuthorJinchandrasurishekhar, Hemendravijay, Babubhai Savchand
PublisherKantilal Manilal Zaveri
Publication Year1969
Total Pages836
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy