________________
संवेगरंगसाला
॥१२७॥
जाणता वि य विषयं, केई कम्माऽणुभावदोसेण । नेच्छंति पउजेड, अभिभूया रागदोसेहि ।।१६०५।। विणओ सिरीण मूलं, विणओ मूलं समत्यसोक्खाणं । विणओ हु धम्ममूलं, विणओ कल्लाणमूलं ति || १६०६|| विणण विहीणस्स, उ, सव्वं पि, निरत्ययं अणुट्ठाणं । तं चैव विणयसारं, सयलं सहलत्तणमुवे ॥१६०७॥ तह विणयविहीणम्मि, सिक्खा वि निरत्थिया भवे सव्वा । विणओ सिकूखाए फलं, विणयफलं सव्वपान्नं ॥ १६०८॥ दोसा वि गुणा विणयाउ, होंति दोसा गुणा वि अविणीए । सञ्जणजणमणरंजण-जणणी मेत्ती वि विणयाओ || १६०९ ॥ विणयपरम्मि गुरुत्तं, सम्मं दंसंति जणणिजणया वि । विणयविहीणे पुण ते वि, अहह ! सत्तुं विसेसेति ॥१६१०॥ विणयोवयारकरणा, अदिस्सरूवा विदिति दरिसावं । १ अविणयजणियाऽणक्खा, फिडंति पासट्ठिया वि लहुं ॥ १६११ ॥ पत्थरखरहियया २दुक्कुहावि, विणयाउ पल्हयंति लहुँ । नियवच्छदंसणेण व, पसूयसुरहि व्व निब्र्भतं ॥१६१२॥ विणयाओ विस्सासो, विणयाउ सयलअत्थसिद्धीओ । विणयाओ च्चिय फलदाइ - पीओ सव्वाओ विज्जाओ || १६१३ || अविणीयस्स पणस्सर, जइ न पणस्सइ न जुञ्जइ गुणेहिं । विजा सुसिक्खियावि हु, गुरुपरिभवबुद्धिदोसेणं ॥ १६१४ ॥ अविणीयस्स उ विज्जं, गुरू वि दितो लहेज वयणिज्जं । हारेञ्ज सकज्जं पि हु, पावेज ततो विणासं पि ॥ १६१५ ।। किच
विजा वि हो बलिया, गहिया पुरिसेण विणयवंतेण । सुकुलपसूया कुलवा लिय व्व पवरं पई पत्ता || १६१६॥ संकम दुव्विणीए, गुरुपरिभवकारए य नो विजा । सेणियनिवे व्व तत्थेव, संकमेज्जा उ विवरी
॥१६१७॥
१ अविनयजनितरोषाः ।
२ दुक्कुहा = अरुचयः ।
विनयमाहात्म्यम् ।
॥१२७॥