________________
संवेगरंगसाला
ज्ञानविनयादि
स्वरूपं विनयमाहात्म्यं च।
॥१२६॥
"निस्संकिय निकंखिय, निवितिगिच्छा अमृढदिट्ठी य । उववूह थिरीकरणे, बच्छल्ल पभावणे अट्ठ" ॥१५९२॥ पणिहाणपहाणस्स उ, गुत्तीओ तिन्नि पंच समिईओ । आसज्ज उज्जमंतस्स, होइ विणओ चरित्तस्स ॥१५९३॥ भत्ती तवम्मि तह तवरएसु, सेसेसु हीलणच्चाओ। जहविरिअमुजमो वि अ, तव विणओ एस नायवो ॥१५९४॥ काइयवाइयमाणस्सिओ अ, तिविहोवयारिओ विणओ। सो पुण सव्वो वि दुहा, पच्चक्खो तह परोकखो अ॥१५९५॥ तत्थ य गुणवंताणं, दंसमणमेत्ते वि आसणच्चाओ । सत्तट्ठपओसप्पणम-भिमुहमिन्ताण सप्पणयं ॥१५९६॥ अंजलिकरणं पाय-प्पमजणं आसणोवणयणं च । आसीणेसु य तेसु, सयमुवविसणं उचियठाणे ॥१५९७॥ इच्चाइ काइओ वाइ-ओ य नाणाहिए पडुच्च भवे । कित्तस्स गुणगणं, गउरवसारेहिं वयणेहिं ॥१५९८॥ अकुसलमणनिरोहो, कुसलस्स उदीरणं च ते चेवं । आसज्ज जं किर भवे, एसो माणस्सिओ विणओ ॥१५९९।। आसणदाणाईओ पच्चक्खो, एस चेव गुरुविरहे । तकहियविहिपहाण-प्पवित्तिओ हवइ य परोक्खो ॥१६००॥ इय भूरिभेयभिन्न, विणयं निउणं वियाणि धीरो। आराहणामिलासी, सम्म कुजा तयं जम्हा ॥१६०१॥ जो परिभवइ अविणया, धम्मगुरु जत्थ सिक्खए विजं । सा सुगहिया वि विज्जा, दुक्खेणं तस्स देइ फलं ॥१६०२॥ किंचसव्वत्थ लभेज्ज नरो, वीसंभं पञ्चयं च बुद्धिं च । जइ गुरुजणोवइ, विणयं भावेण गिण्हेजा ॥१६०३॥ पव्वइयस्स गिहिस्स व, विणयं चेव कुसला पसंसंति । न हु पावइ अविणीओ, कित्तिं च जसं च लोयम्मि ॥१६०४॥
॥१२६॥