________________
all
संवेगरंगसाला
संध्याकृत्यानि
शयनं कामिनीदेहाशुभत्वचिन्ता
॥१२३॥
- संझासमयम्मि पुणो, पूयं काऊण जिणवरिंदाणं । सारथुइथोत्तपुव्वं, सगिहम्मि वि वंदणं कुञा ॥१५५३।।
तो जिणभवणे गंतु, वंदेजा पूहऊण जिणबिंबे । सामाइयपडिक्कमणाऽऽइ, गोसभणियं पिव करेजा ॥१५५४॥ साहुसमीवे अकए य, तम्मि गच्छेन्ज साहुवसहीए । बंदणमालोयणयं, खामणयं पि य तहिं का ॥१५५५।। गिण्हइ पच्चकखाणं, खणमिह सवणं च धम्मसत्थस्स । विस्सामणाऽऽई विहिणा, भत्तीए करेज साहणं ॥१५५६।। संदिद्धपए पुच्छिय, सावगवग्गस्स काउमुचियं च । गिहगमणं विहिसुयणं, विहेज गुरुदेवसरणं च ॥१५५७।। उक्कोसबंभयारी, परिमाणकडो व होज नियमेण । कदंप्पाइविउत्तो, पइरिकम्मि य तुयडेजा ॥१५५८॥ उद्दाममोहवसओ, पयट्टिउ' कहवि अहमकिच्चम्मि । उवसन्तमोहवेगो, चिन्तेजा भावसारमिमं ॥१५५९॥ मोहो दुहाण मूलं, मूलं च विवञ्जयस्स सव्वस्स । एयस्स वसं पत्ता, सत्ता मन्नंति हियमाहियं ॥१५६०॥ जस्स वसेणं पि य कामिणीण, वयणाऽऽइयं असारं पि । १चंदाईहुवमिजइ, घिरत्थु ही तस्स मोहस्स ॥१५६१॥ इत्थीकडेवराणं, २सतत्त-चिन्तं तओ तहा कुजा । जह मोहारिजयाउ, संवेगरसो समुच्छलइ ॥१५६२॥ तहाहिजं ताव कामिणीणं, मणोहरं हरिणलंच्छणच्छायं । वयणं तं पि हु मलगलिर-३ विवरसत्तयसमाउत्तं ॥१५६३॥ विच्छिन्नथोरथणया, मंसचया पोट्टमऽसुइमंजूसा । मंसद्विनसाविरयण-मेत्तं सेसं पि हु सरीरं ॥१५६४॥ १ चन्द्रादिभिः उपमीयते । २ स्वतत्त्वचिन्ताम् = स्वरूपचिन्तनम् । ३ विवरसप्तक ।
॥१२३॥