________________
संवेगरंगसाला
अमात्यसुताया
पुत्रजन्म राजपुत्राणां पठने उद्वेगश्च।
॥१०९॥
अन्नन्नपवररामा-पसंगवासंगओ य नरवइणो । विस्सुमरिया चिरेण य, दटुं ओलोयणठियं तं ॥१३७०॥ जंपियमऽणेण ससहर-सरिच्छपसरंतकंतिपब्भारा । का एसा कमलऽच्छी, लच्छी विव सुंदरा जुवई ॥१३७१।। कंचुइणा संलतं, सा एसा देव मंतिणो धूया । जा परिणिऊण मुक्का, तुब्भेहि पुव्वकालम्मि ॥१३७२।। एवं भणिए राया, तीए समं तं निसीहिणि' वुत्थो । उउण्हाय त्ति तय च्चिय, पाउब्भूओ य से गब्भो ॥१३७३॥ अह सा पुवमऽमच्चेण, आसि भणिया जहा तुहं पुत्ति!। पाउन्भवेज गम्भो, जं च नरिंदो समुल्लवइ ॥१३७४।। तं साहेजसु तइया, महं ति तीए वि सव्ववुत्तंतो। सिट्ठो पिउणो तेणावि, भुजखंडम्मि लिहिऊण ॥१३७५॥ पच्चयकएण मुक्को, पइदियहं सारवेइ अपमत्तो । जाओ य तीए पुत्तो, सुरिंददत्तो कयं नामं ॥१३७६॥ तम्मि य दिणे पसूयाणि, तत्थ चत्तारि चेडरूवाणि । अग्गियओ पव्वयओ, बहुली तह सागरयनामो ॥१३७७।। उवणीओ पढणत्थं, लेहाऽऽयरियस्स सो अमच्चेण । तेहिं चेडेहि सम, कलाकलावं अहिज्जेइ ॥१३७८॥ ते वि सिरिमालिपमुहा, रनो पुत्ता न किंचि वि पदति । थेवं पि कलाऽऽयरिएण, ताडिया निययजणणीए ॥१३७९॥ साहेति रोयमाणा, एवं एवं च तेण हणियम्ह । अह कुवियाहिं भणिजइ, उज्झाओ रायमहिलाहिं ॥१३८०॥ हे कूडपंडिय! सुए, अम्हाणं कीस हणसि २णिस्सटुं । पुत्तरयणाई जह तह, न होति एवं पि नो मुणसि ॥१३८१॥ हो ! होउ तुझ पाढणविहीए, अच्चतमूढ ! विहलाए। जो न सुए थेवं पि हु, ताडितो वहसि अणुकंपं ॥१३८२॥ १ मवाक्षस्थिताम् ।
अत्यन्तम् ।।
॥१०९॥