________________
संवेगरंगसाला
ज्ञानमाहात्म्य
ज्ञानाभावे इन्द्रदत्तस्य ज्ञाने च सुरेन्द्रदत्तस्य दृष्टान्तः ।
॥१०८॥
इय इहलोगफलं पइ, जह भणियं तह भवंतरफलं पि । आसज्ज सो चिय विही, जिणनाहेहिं जओ भणियं ॥१३५८|| “पढमं नाणं तओ दया, एवं चिट्ठइ सव्वसंजए । अन्नाणी किं काही, किंवा नाही छेयपावयं" ॥१३५९॥ इह जह खाओवसमिग-नाणस्स तहेव खाइगस्सावि । संमं विसिट्ठफलसाह-गत्तणं होइ विन्नेयं ॥१३६०॥ जम्हा अरिहन्तस्स वि, संसारसमुद्दपारपत्तस्स । दिक्खापडिवनस्स वि, पगिट्ठतवचरणवंतस्स ॥१३६१॥ नो ताव सिद्धिगमणं, केवलनाणं न जाव उप्पन्न । जीवाऽइसमत्थपयस्थ-सत्यवित्थारणसमत्थं ॥१३६२॥ तम्हा इहपरलोइय-फलसंपत्तीए कारणमवंझं । सन्नाणं चिय तत्तो, तम्मि पयत्तो न मोत्तव्वो ॥१३६३॥ नाणं विणा न गोरव-मेइ नरो इदंदत्तपुत्तो व्य । नाणाउ तस्सुओ चिय, सुरिंददत्तो व्य गउरविओ ॥१३६४॥ तथाहिइंदपुरे इव रम्मे, इंदपुरे वरपुरम्मि नरनाहो । नामेण इंददत्तो, इंदो इव विबुहमहणिजो
॥१३६५|| सिरिमालिपमुहपुत्ता, बावीसमणंगचंगरूवधरा । बावीसाए देवीण-मऽत्तया तस्स य अहेसि ॥१३६६॥ एगम्मि य पत्थावे, अमच्चधूया रइ ब्व पञ्चक्खा । दिवा तेणं गेहे, कीलंती विविहकीलाहिं ॥१३६७॥ तो पुच्छिओ परियणो, कस्सेसा तेण जंपियं देव ! । मंतिसुया अह रन्ना, तदुवरि सजायरागेण ॥१३६८॥ विविहपयारेहि मग्गिऊण, मंतिं सयं समुव्बूढा । परिणयणाणंऽतरमवि, खित्ता अंतउरे सा य ॥१३६९।।
॥१०८॥