________________
संवेगरंगसाला
॥९५॥
सरयससिलच्छिसच्छह-जिणसासणजसविणासगा जे य । जे वि य १ वइणीविद्वंसकारिणो किर महापावा ।। ११८९ ।। परलोगनिष्पिवासा, इह लोगे चैव सुठु पडियद्वा । निच्च' पसत्तचित्ता, अट्ठारसपावठाणे जं च विसिजणाणं, असंमयं जं च धम्मसत्याणं । तत्थ वि जे गाढस्या, पडिसिद्धाऽऽराहणा तेसि सत्थग्गिविसविसूइय-सावयसलिलाइवसणपत्तो जो । आह स कहमाराहओ, सिग्धं मारिन्ति एयाई
॥११९०॥ ॥११९१ ॥
॥११९२ ॥
गुरुराह
नणु संखेवाराहण - माराहइ सो वि पुन्वभणियमिणं । जह महुराया जह वा, सुकोसलो रायरिसिपवरो ॥११९३॥ अवि य
॥११९४ ॥
जो किर घीबलकलिओ, उवसग्गप्प भवभयममन्नंतो । झत्ति उवट्ठियमेत्ते, उवसग्गे अह व पत्ते वि जावञ्जवि किंर सबलो, ताव च्चिय आयहियविइष्णमणो । सम्मं अमूढलक्खो, जीवियमरणेसु य समाणो ।।११९५।। अवि संभवंतमरणे रणे व्व सुहडो अभिन्नमुहरागो । आराहणं स संखे - ओवि कुञ्जा महासत्तो इय सुत्तवृत्तजुत्तीजुयाए, संवेगरंगसालाए । परिकम्मविहीपामोक्ख - चउमहामूलदाराए आराहणार पनरस - पडिदारमयस्स पढमदारस्स । वित्थरओ परिकहियं, पढममिमं अरिहदारं ति
॥११९६॥
॥११९७॥
॥११९८ ॥
१ व्रतिनी = साध्वी० ।
सङ्क्षेपाराधना
विषये
प्रश्नोत्तरः
लिङ्गद्वारं
च।
॥९५॥