________________
संवेगरंगसाला
लिङ्गविषये गुणाः ।
॥९६॥
B
आराहणाए अरिहो, निदंसिओ संपयं च जेणेसो । लिंगिइ लिंगेणं, लेसुद्देसेण तं भणिमो . ॥११९९॥ निच्चकरणीयजोगा, परलोयपसाहगा जिणुद्दिट्ठा । जे आसि पुरा अह ताण, चेव सविसेसमत्तम्मि ॥१२००॥ सम्म उज्जमणं ज, संवेगरसाइरेगओ गाढं । आराहणअरिहत्ते, आराहणलिंगमिणमेव
॥१२०१॥ उस्सग्गियं च तं साव-गस्स निक्खित्तसत्थमुसलत्तं । ववगयमालावन्नग-विलेवणुववृत्तणतं च ॥१२०२॥ अप्पडिकम्मसरीरत्तणं च, पइरिक्कदेसवत्तित्तं । लजाछायणमेत्तो-चहित्तसमभावभावितं
॥१२०३॥ पाएण पइखगं पि हु, सामाइयपोसहाइनिरयत्तं । पडिबंधच्चाइत्तं, तह भवनेगुष्णभावित्तं
॥१२०४॥ सद्धम्मकम्मउजय-जणवज्जियसन्निवेसवज्जितं । कामवियारुप्पायग-दव्वाण वि अणमिलासित्तं ॥१२०५॥ निच्च गुरुजणवयणा-णुरागसंमिन्नसत्तधाउत्त' । परिमियफासुयपाणन-भोगवत्तित्तमणुदियहं ॥१२०६॥ एमाइ गुणब्भासत्तणं खु, आराहगस्स इह गिहिणो । लिंग अह जइणो वि हु, सामन्नेणं इमं णेयं ॥१२०७।। मुहणंतग १ रयहरणं २ वोसट्ठसरीरया ३ अचेलक्कं ४ । सिरलोय ५ पंचभेयो उस्सग्गियलिंगकप्पो सो ॥१२०८॥ संजमजत्तासाहण-चिंध जणपच्चओ ठिईकरणं । गिहिभावविवेगो वि य, लिंगग्गहणे गुणा होन्ति ॥१२०९॥ तं लिंग जहाजायं, अव्यभिचारी सरीरपडिबद्ध । उवही पुण थेराणं, चोदसहा सुत्तणिट्ठिो ॥१२१०॥ सीसोवरिकायपमजणा य, मुहमरुतमाऽईरक्खडा । रयरेगुरक्खगट्टा, दिद्वं मुहणतगं मुणिणो [दारं] ॥१२११॥ रयसेयाणमगहण, मद्दवसुकुमारया लहुत्तं च । जत्थेए पंच गुणा, तं स्यहरणं पसंसंति
॥१२१२।।
॥९६॥