________________
संवेगरंगसाला
॥९४॥
॥ ११७६ ॥
॥ ११७७।।
॥ ११७९ ॥
संते बलम्मि अणहे, संते विरियम्मि चरणकरणखमे । संते पुरिसक्कारे, संतम्मि परक्कमे तह य चरिऊण चिरं चरणं, बलविरियाईसु हायमाणेसु । हत्थं पच्छिमकालम्मि, चेव आराहणं कुआ इहरा बलविरियाईसु, संतेसु वि अहिलसेअ जो मूढो । आराहणमिह तमहं मन्ने सामन्ननिव्विण्णं ॥ ११७८॥ जइ पुण वाही होआ, सिग्धं पारद्धधम्मविग्धकरी । माणुसतेरिच्छियति यस संभवा अहव उवसग्गा अणुकूला वा सत्तू, चारित्तधणावहारिणो होति । दुब्भिकखं वा गाढं, अडवीए विप्पणट्ठत्तं जंघाबलं व हीएज, होञ्ज वि गेलन्नमि दियाणं वा । अपुव्वधम्मगुणअञ्ज - णम्मि सत्ती व न हवेजा अन्नम्म वावि एया-रिसम्मि आगाढकारणे जाए । आराहणं करेजा, ता सिग्धं चिय न वणिज जे पुण सयं कुसीला, कुसीलसंगम्मि चेव हरिसपरा । निच्चपि चंडदंडा, नहु ते आराहणा- अरिहा तह पयइनिग्विणमणा — कसायकलुसा पवनियामरिसा । अणियत्तचित्ततण्हा, मोहोवहया नियाणकडा जे वि य अच्चासायण- निरया जिणसिद्धसूरिपमुहाणं । परवसणदंसणुष्पञ्ज - माणमाणसपमोया य सद्दाइविंसयगिद्धा, सद्धम्मपरम्मुहा पमायपरा । सव्वत्थ निरणुतावा, न ते वि आराहगा होत तह जे न केवलं चिय, अधम्मवंता सयं सहावेण । जे वि य पच्चूहपरा, धम्मपराणं पराणं पि चेयसाहारणदव्व - दोहदुड्डा ठिया य रिसिघाए । जे जे य जिणवरागम - उस्सुत्तपरूवणपरा य १ दक्खो पाठां । १ हृत्थं = शीघ्रम् ।
।।११८० ।।
॥
११८१ ॥
।। ११८२ ॥
॥११८३ ||
॥ ११८४ ॥
।।११८५।।
॥११८६॥ ॥११८७॥
।। ११८८ ।।
आराधना
अन
स्वरूपम् ।
॥९४॥