________________
संवेगरंगसाला
| चिलातिपुत्रस्य स्वर्गप्राप्तिः।
॥१३॥
अवि य
आपायसीस सयलं पि देह, मुइंगलियाहि विभक्खिऊण । विणिम्मियं चालणियासमाण, तहावि झाणाउ न कंपिओ सो
॥११६५॥ पयंडतुण्डाहिं पिवीलियाहिं,खढे सरीरम्मिमणिस्स तस्स । छिद्दाई रेहति समत्थपाव-निस्सारदाराणि व दीहराणि॥११६६॥ अढाइएहिं दियहेहिं धीम, सम्मं समाराहिय उत्तिमटुं । सुरालयं सो सहसारनाम, पत्तो सुचारित्तधणो महप्पा ॥११६७। अच्चंतचंडमणवयण-काय इचाइ जं पुरा वुत्तं । तं साहरणं भणियं, एत्तो पगयं निसामेह ॥१९६८।। सुविणिच्छियपरमत्थो, अणजजणकजवजणुज्जुत्तो । इय गुणवंतो आराह-गाए अरिहो हवेज गिही ॥११६९।। किंतु सुदंसणमूलं, पंचाणुव्वयसमनिय तह य । तिगुणव्वओववेयं, चउसिक्खावयसणाहं च ॥११७०॥ समणोवासयविसयं, धम्म परिपालिउ निरइयारं । दसणपमुहेक्कारस-पडिमाओ तह य फासित्ता ॥११७१।। बलविरियाणं हाणि', वियाणिउ' कुणइ अन्तकालम्मि । आराहणं जिणाणा-णुसारओ सुद्धपरिणामो ॥११७२।। संविग्गं गीयत्थं, साहू पिव गुरुजणं समासज्ज । पंचसमिओ तिगुत्तो, अणिगृहियसत्तबलविरिओ ॥११७३॥ पइदिणपवढमाणुत्तरोत्तरऽच्चन्तपरमसंवेगो । सम्ममवगम्म रम्म, सुत्तत्थेहि जिणिंदमयं
॥११७४॥ तप्पारतंतजोगा, अणुसोयं वजिऊण जत्तेण । पडिसोयलद्धलकूखो, जुत्तो य पमायपरिहारे ॥११७५॥ १ अणुसोय = अनुमोतः शदीरायनुकूपाचरणम् इत्यर्थः ।
॥९॥