________________
संवेगरंगसाला
राजसभायां नृपतिप्रश्ने पल्लिपतेः प्रत्युत्तरः।
॥८५॥
अप्पडिहयप्पयावो, समत्थतेयस्सितेयनिम्महणो । अक्खंडमंडलधरो, पडिहयदोसाअरपयासो
॥१०६६। पवियंभमाणकमला-यरो य अचले पइडिओ उदए । समग्गपयासपरो, जयसि तुम देव ! सूरो ब्व ॥१०६७।। सुणिऊण इमं राया, कयपाभाइयसमग्गकायब्यो । अत्थाणे आसीणो, निसिवित्तत्तं सुमरमाणो ॥१०६८॥ एत्थंतरम्मि पुरिसेहि, वंकचूली कयप्पणामेहिं । सो देव एस चोरो त्ति, जपमाणेहि उवणीओ ॥१०६९।। दळूण य से रूवं, विम्हइयमणेण चिंतियं रना । एवंविहाए कह आ-गिईए चोरो हवेज्जेसो ॥१०७०॥ जइ सच्चं चिय चोरो, ता कि देवीए नो कयं वयणं। पायं न मिन्नचित्ताण, होइ कत्थ विजओ खलणा ॥१०७१।। अहवा किमणेण विगप्पिएण, इममेव ताव पुच्छामि। इइ चिंतिऊण सुसिणिद्ध-चक्खुणा पेक्खिओ रना ॥१०७२॥ तेण य कओ पणामो, दवावियं आसणं च उचियं से । तहियं आसीगो सो, पुट्ठो सयमेव नरवइणा ॥१०७३।। हंहो देवाणुप्पिय ! , कोऽसि तुमं किं'च असारिसं कम्मं । अञ्चन्तनिंदणिज, पारद्धं तेण तो भणियं ॥१०७४॥ सीयन्तपरियणन्भत्थियाण, पुरिसाण खीणविवाणं । न हु णवरि कायराणं, गरुयाण वि चलइ मइविहवो ॥१०७५।। कोऽसि तुमंजच तए, पुढे तत्थ विन कि पि वत्तव्वं । एवंविहकिरियाए, पायडिए णियसरूवम्मि ॥१०७६॥ रना भणियं मा भणसु, एरिसं होसि तं न सामनो । ता अच्छउ ताव इम, कहेसु रयणीए वित्तं ॥१०७७॥ देवीए उल्लावो, नणं रन्ना वियाणिओ सम्बो । इइ निच्छिऊण तेणं, पयंपियं देव ! निसुणेसु ॥१०७८॥ तुह गेहं मुसिउमणो, अहं पविट्ठो तहिं च देवीए । दिट्ठो कहंपि एन्तो वि, देव अन्नो न वित्ततो ॥१०७९॥
॥८५॥
सं.र. ८
|