SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ संवेगरंगसाला नृपतुष्टिः गुरोर्धर्मप्राप्तिः श्रावकेण समं मैत्री च। ॥८६॥ पुणरुत्तं पुच्छिओ विहु, जाव इमं चिय स जंपइ महप्पा । सप्पुरिसयाए तुडेण, ताव भणियं नरिदेण॥१०८०॥ तो भद्द ! वरेसु वरं, तुट्ठोऽहं तुज्झ सुद्धचेट्टाए । तो वंकचूलिणा भाल-बट्टकयपाणिकोसेण ॥१०८१।। विनत्तं एसो च्चिय, देव ! वरो सव्वहा न काययो । देवि पडुच्च कोवो,जसा जणणी मए भणिया ॥१०८२॥ पडिवनमिमं रना, तओ वियंभंतगाढपणएण । पुत्ते व पक्खवायं, अच्चतं उब्वहंतेण ॥१०८३॥ ठविओ महंतसामंत-संतिए सो पयम्मि दिन्नो य । करितुरयरयणविवो, समप्पिओ सेवगजणो य ॥१०८४॥ एवं च पत्तविह्यो, सो चिंतइ ते समग्गगुणनिहिणो । एरिसकल्लागाणं, निबन्धणं सूरिणो जाया · ॥१०८५॥ कहमन्नहा तहाऽहं, जीवंतो कह व मज्झ सा भइणी । कह वा इण्हि एवं-विहं च लच्छि अणुहवन्तो ॥१०८६॥ हा मन्दबुद्धिणो मह, परंमुहस्स वि महाणुभावेहिं । कहमुवयरियं तेहिं, परोक्यारेक्कनिरएहि ॥१०८७॥ ते च्चिय चिंतामणिणो, कप्पदुमा कामधेणुणो य धुवं । नवरं निप्पुण्णेणं, मए न मुणिया मणागं पि ॥१०८८॥ इय ते च्चिय मुणिवइणो, सुहे व्व सयणे ब्व जणणिजणगे व्व। देवे ब्व सुमरमाणो, अणवस्यं गमइ दियहाई ॥१०८९।। अह अन्नम्मि अवसरे, दमघोसा नाम सूरिणो दिट्ठा । अच्चतपहिडेग, पणिवइया ते य भत्तीए ॥१०९०॥ जोगो त्ति कलिय तेहिं, उबट्टो अरिहधम्मपरमत्थो । अणुहवसिद्धो त्ति पर-प्पमोयो तेण गहिओ य ॥१०९१॥ जाया य समीवग्गाम-वत्तिणा परमधम्मकुसलेण । जिणदाससावगेणं, सह मेत्ती तेण य समं सो ॥१०९२॥ नयभूरिभंगगंभीर-मणुदिणं आगमं निसुणमाणो । वच्छल्लं कुणमाणो, सयणेसु व तुल्लधम्मसु ॥१०९३॥ ॥८६॥ MAN
SR No.600386
Book TitleSamveg Rangshala
Original Sutra AuthorN/A
AuthorJinchandrasurishekhar, Hemendravijay, Babubhai Savchand
PublisherKantilal Manilal Zaveri
Publication Year1969
Total Pages836
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy