SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ संवेगरंगसाला ॥८२॥ ॥१०३०॥ ॥१०३१॥ ता नूण मरइ धणविप्पणास - वसजायहिययसंघट्टो । एवं च किविणपिउणो, न मारणं जुञ्जइ इमस्स ॥१०२६॥ वच्चामि मंदिरे नरवइस्स, गिण्हामि बंछियं तत्तो । न हु विरमइ तव्हा वार - णस्स, 'तणुविरयनीरेण ॥ १०२७|| एवं परिभावें तरस, तस्स रयणी विराममणुपत्ता | अरुणो विष्फुरिओ पुत्र - दिसिमुहे घुसिणतिलउ व्व ॥ १०२८॥ अह सणियं चिय तत्तो, नियत्तिउ सो गओ अरण्णम्मि । पुट्ठसरीरं गोहं, घेत्तुं च समागओ नयरि ||१०२९ ॥ मुक्का य तेण तप्पुच्छ—चद्वदढदोरगेण अप्पाणं । संजमिऊणं गोहा, निवभवणारोहणनिमित्तं निठुरचरणावकुंभओ य, सो लंघिऊण गिहभित्ति' । पासायं आरुढो पल्लिवई तयणु तुट्टमणो तं उज्झिऊण सणियं, आढत्तो पविसिउ भवणमज्झे । तव्वेलं पुण तत्थ य, रनो उवरि विहियकोवा ||१०३२ || मणिभूसणकं तिकडप्प-नियतिमिरा नरेंदवरभजा । सेजा गया पलोइय, तं जंपिउमेवमाऽऽरद्वा ॥१०३३॥ को भद्द ! तुमं ? चोरो म्हि, वंकचूलि त्ति भुवणजणपयडो। मणिकणगचोरणऽट्ठा, इहागओ तेण इय भणिए || १०३४ || परिवृत्तं देवीए, न तुमं चोरो हिरन्नमाईणं । चोरिउमिच्छसि निग्विण !, जेणं मम संपयं हिययं ॥१०३५॥ तेणं पयंपियं सुयणु !, मा तुमं एवमुल्लवसु जेण । को सुचिरजीवियऽत्थी, फणिपहुमणिमभिलसह घेत्तुं ॥१०३६|| अह तस्स मयणसच्छह-सरीरसुंदेरहरियहियया । इत्थी सहावओ च्चिय, अच्चन्तं तुच्छबुद्धीए कुलगंजणावलोयण-परंमुहाए अणंगविहुराए । तीए भणियं भद्दय !, दूरुज्झियपडिसयविगप्पो ॥१०३७॥ ॥१०३८|| १ अल्पविरजोनीरेण । २ दूगेज्झितप्रतिश्रयविकल्पः । चौर्याय नृपगृहे प्रवेशः महिषी प्रार्थना च । ॥८२॥
SR No.600386
Book TitleSamveg Rangshala
Original Sutra AuthorN/A
AuthorJinchandrasurishekhar, Hemendravijay, Babubhai Savchand
PublisherKantilal Manilal Zaveri
Publication Year1969
Total Pages836
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy