________________
संवेगरंगसाला
॥७७॥
सन्ध्यावर्णनम् किम्पाकफलभक्षणमृतपरिवारदर्शने नयममाहात्म्य स्मरणं च।
अह तज्जीयं घेत्तव, चोरो इव दिणयरो गओ अत्थं । तग्गमणं पि य पक्खीहि, पिसुणियं वाउलरवेण ॥९६०॥ कुणमाणो जीयलोयं, कुंकुमरसरजियं व सव्वत्तो । कयचकवायविहुरो, संझाराओ पवित्थरिओ ॥९६१॥ गवलगुलियासमप्पह-पडसंछाइयतणु व्व १पंसुलिया । ताविच्छगुच्छकसिणा, वियंभिया तिमिररिंछोली ॥९६२॥ २निच्चविडप्पगसिजंत-चंदपब्भट्ठसगलपडलं व । ३एक्कसरियाए सव्वत्थ, पसरियं तारयाजालं ॥९६३।। तो तिजयविजयदिक्खिय-वम्महमुणिसयणफलिहफलयं व । तियसभवणंगणु-च्छंगपुन्नकलहोयकलसो ब्व ॥९६४॥ गयणसरोवरवियसंत-सहस्सपत्तं व स्यणिरमणीए। रोयण-थोर-थवक्को व्व, उग्गओ तुहिणकिरणो वि ॥९६५।। ताहे गमणऽणुकूलं, वेल' कलिऊण पल्लिनाहेण । सुत्त त्ति मन्नमाणेण, बोहिया ते गुरुगिराए ॥९६६॥ पुणरुत्त जंपिया वि हु, न जाव थेवं पि देन्ति पडिवयणं । ताव समीवे ठाऊण, निउणमवलोइया सव्वे ॥९६७॥ निभट्ठजीवियव्वे, सव्वे दळुण चिंतियं तेण । अमुणियनामफलाणं, उवयोगफलं अहो एयं ॥९६८॥ अहमवि एयमवत्थं, इमाई भोत्तुं फलाणि वच्चंतो । जइ निकारणवच्छल्ल-मुणिवइनियमो न मे हुन्तो ॥९६९।। ते गुरुणो गुणनिहिणो, तमतरुसिहिणो जयंतु जाजीवं । जेहिं नियमप्पयाण-च्छलेण जीयं च मे दिन ॥९७०॥ इय सुचिरं गुरुमुववृहि-ऊण अच्चन्तसोगविहुरंगो । तप्पहरणाइउवगरण-मेगठाणम्मि ठविऊण ॥९७१।। भडचडयरपरिखित्तो, पुचि भमिऊण पल्लिमज्झम्मि । कह संपइ एगागी, तत्थ वि मयसव्वपरिवारो ॥९७२॥
१ पंसुलिया = दुराचारिणी स्त्री । २ राहुः । ३ सगिति । ४ गोरोचनस्थूलस्तवकवत् ।
॥७७॥