SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ संवेगरंगसाला किम्पाकफल प्राप्तिः भोजनं च। ॥७६॥ सो पुण सत्थो अवसउण-दोसओ तं पहं विमोत्तूण । मग्गंतरेण लग्गो, पत्तो य समीहियपएस ॥९४७॥ भिल्लाहिवो य तप्पह-पलोयणं कुणइ अणिमिसच्छीहिं । नवरं पुव्वाणीयं, संबलगं निट्ठियं सव्वं ॥९४८॥ ताहे विच्छायमुहो, पीडितो छुहाइ पडिवलिओ । पत्तो पल्लिसमीवे, तत्तो गंतु अचाईतो.. १. ॥९४९॥ सिसिरतरुच्छायाए, नवकिसलयसत्थरे १समकिलंतो । पामुक्कनीसहंगो, विस्सामं काउमाढत्तो ॥९५०॥ परियणपुरिसा य गया, सव्वत्तो कंदमूलफलहेड' । अह एगत्थ पएसे, तेहिं अबलोयमाणेहिं ॥९५१॥ फारफलभारभजिर-साहासयसंकुलो महासाही । किपागनामधेओ, दिट्ठो अच्चन्ततुढेहि ॥९५२॥ गहियाणि जहिच्छाए, फलाणि तत्तो विपाकपिंगाणि । उवणीयाणि य सिरिवंक-चूलिणो विणयपणएहिं ॥९५३॥ भणियं च तेण हंभो!, फलाणि एयाणि किमभिहाणाणि । दीसन्तसुदराई, न कयाइ वि दिट्ठपुव्वाई ॥९५४॥ तेहिं भणियं सामी, न याणिमो नामधेयमेयाणं । पागवसेणं केवल-मणुमाणेमो रसं पवरं ॥९५५॥ पल्लिबइणा वुत्तं, हवंति जइ अमयनिव्विसेसाणि । अमुणियनामाणि इमाणि, तहवि भुंजामिन फलाणि ॥९५६॥ तव्वेलावत्तगमेग-मेव मोत्तुं च छुहकिलंतेहिं । आढत्ताई ताई, भोत्तुं पुरिसेहिं सेसेहिं ॥९५७॥ मुहमुहरेसु तेसु, विसएसुव परिणइम्मि विरसेसु । भुजेउं सुत्तेसु, विसवसओ चेयणा नट्ठा ॥९५८|| अह पमिलाणच्छिजुया, अन्तो चिय मुज्झमागनिस्सासा । निदाइ पवत्ता, सुहसजाए पसुत्त व ॥९५९॥ १ श्रमक्लान्तः । ॥७६॥
SR No.600386
Book TitleSamveg Rangshala
Original Sutra AuthorN/A
AuthorJinchandrasurishekhar, Hemendravijay, Babubhai Savchand
PublisherKantilal Manilal Zaveri
Publication Year1969
Total Pages836
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy