________________
संवेगरंगसाला
पल्लिंपतेः व्यवसायअभिलाषः।
||७५॥
माणेक्ककणगमुत्ता-हलाई महिलाण मंडणं एयं । पडिवन्नपालणं पुण, सप्पुरिसाणं अलंकारो ॥९३४॥ छिजउ सीसं परिगलउ, संपया बन्धवा वि विहडंतु । पडिवनपालणे सुपुरि-साण जं होइ तं होउ ॥९३५॥ | सदसदविसेसणं पि हु, एत्तो चिय बुच्चइ इह नराणं । अन्नह समम्मि पंचिं-दियत्तणे होज कह भेदो॥९३६॥ इय मुणिवइणा भणिए, सम्मममिग्गहचउक्कमाऽऽदाय । काऊणं च पणाम, भिल्लवई पडिगओ सगिहं ॥९३७।। सिस्सजणेण परिवुडा, मुणिवइणो वि य जहामिमयदेसं । इरियासमिइजुत्ता, सणियं गंतु पयट्ट त्ति ॥९३८॥ इयरस्स य पावपओयणेसु, अणवरयकरणपउणस्स । नाणाविहवसणसया-उलस्स वचन्ति दियहाई ॥१३९॥ अह अन्नया कयाई, अत्थाणीमंडवे निसण्णेण । तेणं पयंपियमिम, चिरमिह ववसायरहियस्स ॥९४०॥ वोलंति वासरा मे, ता भो पुरिसा ! पुरं व नयरं वा । गामं सत्थं १७चियं, सव्वत्थ पलोइउ' एह ॥९४१॥ जेण तयं लुटेउ, वच्चामो सेसकजचाएण । महुमहणं पि विमुचइ, लच्छी ववसायपरिहीणं
॥९४२॥ आयन्निऊण एवं, तहत्ति पडिसुणियसासणा झत्ति । पुरिसा जहुत्तठाणाई, हेरिऊणाऽऽगया विन्ति ॥९४३॥ नाह! निसामेहि महा-सत्थो बहुसारवत्थुपडिपुष्णो । अमुगपहेणं एही, दोण्हं दिवसाणमुवरिम्मि ॥९४४॥ ता जइ २वट्टाबंध काउं, अच्छह अणागयं तुम्मे । ता पावेह जहिच्छिय-लच्छीविच्छड्डमचिरेण ॥९४५॥ एवं सोचा कइवय-दिणाणमुचियं गहाय पाहेज। नियपरियणपरिकिन्नो, पल्लिबई तं गओ ठाणं ॥९४६॥ १ या उचितम् २ वहावन्ध - मार्गरोधनम् ।
॥७५॥