________________
संवेगरंगसाला
नियमार्पणम् अनुशास्तिश्च।
॥७४॥
इय भणि मुणिवइणो, गतु संपट्ठिया सह मुणीहि । तेसिमणुव्वयणट्ठा, पल्लिवई पट्टिओ ताहे ॥९२२॥ अह सूरीहि समं चिय, ताव गओ जाव निययसीमंतं । तो वंदिऊण मूरि, पयंपिउं एवमाऽऽद्वत्तो
१०माता ॥९२३|| भयवं ! एत्तो उवरि, एसा परदेससंतिया सीमा । ता गच्छह वीसत्था, अहं पि सगिहम्मि वच्चामि ॥९२४॥ वजरियं मुणिवइणा, नरवइसुय ! जा तए सह ववत्था । धम्माकहणसरूवा, आसी सा संपयं पुना ॥९२५॥ ता तुज्झ अणुनाए, धम्मुवएस पयंपिउ कि पि । वंछत्थि वच्छ ! बुच्चउ, किंवा पुव्वं पिव निसेहो ॥९२६॥ उच्चालियचलणा एत्थ, सूरिणो केत्तियं कहिस्संति । इय चिंतिऊण तेणं, पयंपियं भणसु सुकरं ति ॥९२७।। एत्थन्तरम्मि सूरी, सविसेससुयोवओगओ णा' । जेहिं नियमेहिं जायइ, इमस्स धम्मुम्मुहा बुद्धी ॥९२८॥ जत्तो पच्चकूख चिय, उप्पजइ आवयापडिग्याओ । मुणइ य एयं णियमा, नियमाण फलं इमाणं ति ॥९२९।। तो कहइ जहा भय !, जीवे घाओ न ताव दायव्यो । जाव न सत्तद्रुपए, पच्छाहुत्तं नियत्तो सि ॥९३०॥ एगो एसो नियमो, बीओ पुण मा अनायनामाणि । भक्खिहसि फलाणि तुमं, अञ्चन्तछुहामिभूओ वि ॥९३१॥ तइओ पुण गरुयनरिंद-अग्गमहिसी न कामियब त्ति । भोत्तव्वं नेव य काय-मंसमेसो चउत्थो ति ॥९३२॥ एए चउरो वि तुम, जाजीवं सव्वजत्तओ नियमे । पालेजसु एवं चिय, जम्हा पुरिसाण पुरिसवयं
॥९३३॥ किच
१ वाञ्छाऽस्ति ।
७४||