________________
संवेगरंगसाला
वङकचूलराजपुत्रदृष्टान्तः
॥६७॥
अहवा अच्चंतचंडमणवयण कायकिरिया वि कूरकम्मा वि। अणवरयं महुमेरय-पिसियाऽसणलालसमणा वि ॥८३४॥ थीबालवुड्ढमारण-चोरिक्कपरिस्थिसेवणपरा वि । अलिउल्लावाभिरती वि, धम्मविहिओवहासा वि
॥८३५॥ होऊण पुव्वकाले, कि पि हु वेरग्गकारण पप्प । पच्छा पच्छायावा, परमोवसमं पवजंति
॥८३६॥ जे ते वि इंति आरा-हणाए अरिहा सुहासया धीरा । रायसुयवंकचूली, चिलाइपुत्ताइणो ब्व धुवं । ॥८३७॥ तहाहिसुविभत्ततियचउप्पह-चच्चरदेवउलभवणरमणिज्जे । सिरिपुरनगरे राया, अहेसि नामेण विमलजसो ||૮રૂવા वइरिकरिकुंभनिन्भेय-लग्गहिरारुणुब्भडच्छायो । परिकवियजमकडक्खो व्व. जस्स खग्गो रणे सहइ जस्स य जिणमुणिचलणु-प्पलेसुभसलत्तण समुबहइ । भत्तिवसेण य मणिमउड-किरणटिविडिक्कियं सीस ॥८४०॥ तस्स य भजा निरुवम-रूवाइगुणोवहसियसुरदयिया । सयलंतेउरपवरा, नामेण सुमंगला देवी
॥८४१॥ जमलगजायत्तणओ, पुत्तो नामेण पुष्फचूलो से । धूया य पुष्फचूला, दोन्नि वि अन्नोमणिद्वाणि
||८४२॥ नवरं अणत्थसत्थं, उप्पायंतो पुरम्मि सम्बत्थ । भन्नइ स पुष्फचूलो, जणेण किर वंकचूलि त्ति ॥८४३॥ नामेण इमेणं चिय, संपत्तो सो पसिद्धिमन्नदिणे । तदुवालंभायनण-रुद्वेण सो नरि देणं
॥८४४॥ १ मण्डितम् ।
॥६७॥ .