________________
संवेगरंगसाला
वकचूलस्य
अटव्यां गमनम् मार्गपृच्छा च
॥६॥
निव्विसओ आणत्तो, ताहे नियपरिजणेण परियरिओ । तीए विय भइणीए, सहिओ नयराउ नीहरिओ ॥८४५॥ लंघित्ता नियदेस, वच्चंतो पउरगिरिसणाहाए । हरिनहराज्यकुंजर-विमुक्कसिक्कारमीमाए
॥८४६॥ नीरंधगरुयतरुवर-पडिरुद्धाइच्चकंतिपसराए। पसरंतसरहसहरिस-रखसवणपलाणसीहाए
॥८४७॥ सीहावलोयणाउल-मयउलकीरंतदरिपवेसाए । वेसाए ब्व सया वि हु, महाभुयंगेहिं कलियाए
॥८४८॥ अडवीए निवडिओ सो, कत्थ वि य अदिस्समाणमग्गाए । तण्हाछुहाकिल तो य, अंपिउं एवमाढत्तो ॥८४९।। रे पुरिसा ! उच्चतरुमि, आरुहित्ताऽवलोयह दिसाओ। किं अत्थि एत्थ कत्थ वि, जलासओ वसिममहवा वि ॥८५०॥ तव्वयणेगाऽऽरूढा, पुरिसा उच्चम्मि पवरतरुसिहरे। अवलोइउ पवत्ता, दिसिवलयं णिउणदिट्ठीए ॥८५१॥ अह थेवभूमिभागे, मसिकोइलगवलसामलसरीरा । जलणं पजालित्ता, भिल्ला आलोइया तेहिं ॥८५२॥ सिटुं च इमं नरवइ-सुयस्स तेणावि जंपियं भद्दा ! । गच्छह एसि समीवे, पुच्छह मग्गं स्वसिमहुत्तं ॥८५३॥ इय सोऊण पुरिसा, गया समीवम्मि तेर्सि मिल्लाण' । आपुच्छिउ पवत्ता, मग्गं भिल्लेहि तो भणिया ॥८५४॥ कत्तो तुब्भे एत्था-गया तहा कस्स संतिया कि वा । देसंतरं समीहह, गंतुं साहेह ताव इमं ॥८५५।। पुरिसेहि जंपियं सिरि-पुराओ नामेण वंकचूलि त्ति । विमलजसरायपुत्तो, पिउअवमाणाउ नीहरिओ ॥८५६।। परदेसं वच्चंतो, इहागतो तस्स सेवगा अम्हे । मग्गरस पुच्छणट्ठा, तुम्ह समीवं समणुपत्ता
॥८५७|| १ पसरच्छरभसहर्षरवश्रवणपलायितसि हायाम् २ जनाकुलं वासयुक्तं स्थानम् । ३ बासस्थानाभिमुखम् ।
॥६८॥