________________
संवेग-1
रंगसाला
श्रेष्टिपुत्रत्वेन
उत्पतिः प्रतिबोधश्च
॥६२॥
कहिं पि धीवराहओ, कहिं पि जायदाहओ । कहिं पि अग्गिदखओ, कहिं पि गाढवद्धओ ॥७७१॥ कहि पि गब्भसाविओ, कहिं पि सत्तुमारिओ। कहिं पि जन्तपीलिओ, कहिं पि मूलकीलिओ ७७२॥ कहिं पि वारिवूढओ, कहिं पि गड्ढ ओ । सहतओ महादुई, गतो य मच्चुणो मुहं
॥७७३॥ इय भूरिभवपरंपर-दुहसहणुप्पन्नकम्मलहुभाओ । पयणुकसायत्तेण य, चुन्नउरे पवरनयरम्मि
॥७७४॥ वेसमणसेविगेहिणि-वसुभद्दाए य पुत्तभावेण । उप्पण्णो नियसमये, गुणागरो से कयं नाम
॥७७५॥ वड्ढिउमाढत्तो सो, गत्तण बुद्धिवित्थरेणं पि । अह अन्नया कयाई, समोसढो तत्थ तित्थयरो ॥७७६॥ वन्दणवडियाए जणो, गुणागरो वि य समागतो तुरियं । वन्दित्ता जयनाह', उवविट्ठो धरणिवट्ठम्मि ॥७७७।। संसयसहस्समहणी, सिवसुहजणणी कुदिद्वितमहरणी । कल्लाणरयणधरणी, पयट्टिया देसणा पहुणा ॥७७८॥ पडिबुद्धो पउरजणो, पडिवन्नो केणवि विरइधम्मो । मिच्छत्तमुज्झिऊणं, केणवि गहियं च सम्मत् ॥७७९॥ सो पुण गुणागरो गरुय-हरिसपन्भारपुलइयसरीरो । जयगुरुकयप्पणामो, समुचियपत्थावमुवलब्भ ७८०॥ भणिउमिमं पारद्धो, भय ! साहेसु पुबजम्मम्मि । किमहं होतो ति महन्त-मेत्य कोऊहलं मम ॥७८१॥ अह जयपहुणा तस्सो-चयारमवलोइऊण नीसेसो । रुद्दयखुड्डयमाई, परिकहिओ पुव्ववुत्तन्तो
॥७८२॥ इय सो सोउ भयविहुर-माणसो जायगाढपरितावो । जंपइ इमस्स पावस्स, नाह ! किं होज पच्छित्तं ॥७८३॥ जयगुरुणा भणियं साहु-विसयं बहुमाणपमुहसुहकिच्चं । मोत्तूगं नो भद्दय ! , अन्नेणं अत्थि इह सुद्धी ॥७८४॥
॥६२॥