________________
संवेगरंगसाला
॥६१॥
स.नं.६
भणियं भो भो समणा !, एत्थ जले तुम्ह दुट्ठसिस्सेण । रुद्देण विसं खित्तं, ता मा एयं पिविआह एवं सोचा समणेहि, तं जलं तेग दुट्ठसिस्सेण । समगं तव्वेलं चिय, तिविहं तिविहेण वोसिरियं अह सो मुणिजणमारण - परिणामजियपयंडपावभरो । तजम्मे च्चिय अच्चंत - तिब्बरोगाउलसरीरो उज्झियजिणि ददिक्खो, इओ तओ परगिहेसु णिवसन्तो । बहुपावकम्मपसरो, भिक्खावित्तीए जीवन्तो पव्वापरिभट्ठो, अद्दट्ठव्वो सुदुदुचेट्ठो य । सो एसो ति जणेणं, कित्तिज्जन्तो समक्ख पि अट्टदुहट्टोवगओ, पए पर रुद्दज्झाणझाई य । वाहिसिहिविहुरदेहो, अइकूरमई मओ सन्तो सव्त्रपुढवीण पाउम्ग - पावबन्धेकहेउभूयासु । अच्चन्तखुदनिन्दिय - तिरिकूखजोणीसरूवासु पत्ते पत्तेय, एगंतरियासु अंतरगईसु । आहिंडिय आहिंडिय, जहकमं नरयपुढवीसु अतिक्खदुक्खलक्खक्खणीसु, धम्माइयासु सत्तसु वि । उप्पन्नो नेरइओ, कयउकोसाउयनिबन्धो तत्तो जलथलखहयर - जोणीसु अणेगसो सम्मुप्पन्नो | बितिचउरिन्दियजाइसु, जाओ य बहुसु अइबहुसो तत्तो जलजलणाऽनिल - पुढवीसुम संखकालमुप्पन्नो । एवं वणस्सइम्मि वि, नवरमणतं तहिं कालं तत्तो बब्बरमायंग - मिल्लचम्मयरर यगपमुहेसु । संवृत्था सव्वत्थ वि, जणवेसो दुक्खजीवी य
तहा
कहि पि सत्थदारिओ, कहि पि लेटूचूरियो । कहिं पि रोगदूमिओ, कहिं पि बिज्जुझामिओ
।। ७५८ ||
।।७५९।।
॥७६०॥
॥ ७६१ ॥
॥७६२॥
॥७६३॥
॥७६४॥
॥७६५॥
॥७६६॥
॥७६७॥
॥७६८||
॥७६९||
1199011
देवीकृता श्रमणभक्तिः
क्षुल्लकस्य विविधाः
दुर्गतयश्च
॥६२॥