________________
संवेगरंगसाला
॥६०॥
॥७४६॥
पुव्वमणन्भत्थकमो, रिउभडगहणम्मि जइ वि परिहत्थो । सुहडो वि जयपडायं, न हरड़ जह समरसीसम्मि ||७४५ || तह उग्गपरीसह संकडम्मि, न लहइ मुणी वि मरणन्ते । आराहणविहिमणहं, पुव्वमण भत्थ होग कयकरणा व सज्ज, अच्चतपमाइणो न साहिति । परिवडियविरइबुद्धी, आहरणं खुड़गो एत्थ तहाहि
1198011
॥७४८ ||
॥७४९ ॥
।।७५० ।।
महिमण्डणाऽभिहाणे, नयरे नाणाइगुणमणिनिहाणो । सिरिधम्मघोसरी, समोसढो बाहिरुआणे पंचसयाई मुणीणं, परिवारो तस्स निम्मलगुगाणं । तप्परिवुडो य रेहह, सुरसहिओ सो सुरिन्दो व्व रयणायरे व्व नवरं, वडवग्गी सुरपुरम्मि राहु व्व । परितिावकरो भीमो, तग्गच्छे ससहरसरिच्छे सिस्सो अइकलुसमई, निम्मो सीलपसमगुणवियलो । असमाहिकरो साहूण- मासि नामेण रुदो ि ।।७५१।। णिजण निन्दियकज्जे, भुञ्जो भुजो समायरंतं तं । तज्जति करुणाए, समणा इय महुरवयणेहिं ॥७५२॥ पवरकुलवढिओ वच्छ !, तं सि तह दिक्खिओ सुगुरुणा तं । एवंविहस्स तुह निन्दि-यत्थकारित्तणमत्तं ॥ ७५३॥ एवं महुरगिगए, वारिजंतो वि विरमह न जाव । दुच्चरियाओ निठुर-गिराए ता तेहि पुण भणिओ रे दुकूख दुरासय !, काहिसि जइ दुट्टच्चेट्ठियमियाणि । धम्मववत्थाचूरय !, ता गच्छा निच्छुभिस्सामो ॥ ७५५ ॥ एवं च तजिओ सो, रुट्ठो साहूण मारणनिमित्तं । सयलमुणि जोग्गजलभा - यणम्मि परिखिवह विसमुग्गं अह जाए पत्थावे, पियणत्थं जाव तं जलं जइणो । गिव्हंति ताव तग्गुण - तुट्ठाए देवयाए इमं
॥७५४॥
॥७५६॥
॥७५७।।
क्षुल्लकदृष्टान्तः
॥६०॥