________________
नयचक्रसार मूळ
बालावबोधसहित
॥१३३॥
ऋजु अवकं वस्तु सूत्रयतीति ऋजुसूत्र इति कथं पुनरेतदभ्युपगतस्य वस्तुनोऽवक्रत्वमित्याह ॥ पञ्चुपन्नं संपयमुप्पन्नं जं च जस्स पत्तेयं । तं ऋजु तदेव तस्सत्थि उ वक्कम्मन्नति जमसंतं ॥२॥ यत्सांप्रतमुत्पन्नं वर्तमानकालीनं वस्तु, यच्च यस्य प्रत्येकमात्मीयं तदेव तदुभयखरूपं वस्तु प्रत्युत्पन्नमुच्यते तदेवासौ नयः ऋजु प्रतिपाद्यते तदेव च वर्तमानकालीनं वस्तु तस्यार्जुसूत्र
स्यास्ति अन्यत्र शेषातीतानागतं परकार्यं च यद्यस्मात असदविद्यमानं ततो असत्त्वादेव तद्वक्रPI मिच्छत्यसाविति । अत एव उक्तं नियुक्तिकृता “पञ्चुपन्नगाही उजुसुयनयविही मुणेयत्वोति"
यत् कालत्रये वर्तमानमंतरेण वस्तुत्वं उक्तं च यतः अतीतं अनागतं भविष्यति न सांप्रतं | तद् वर्तते इति वर्तमानस्यैव वस्तुत्वमिति अतीतस्य कारणता अनागतस्य कार्यता जन्यजनKI कभावेन प्रवर्तते अतः ऋजुसूत्रं वर्तमानग्राहकं तद् वर्तमानं नामादिचतुःप्रकारं ग्राह्यम् ॥ ___ अर्थ-हवे ऋजुसूत्रनय कहे छे ऋजु के. सरल छे श्रुत के० बोध ते ऋजुसूत्र कहिये ऋजु शब्दें अवक्र एटले| समो छे श्रुत जेने ते ऋजुसूत्र कहिये अथवा ऋजु अवक्रपणे वस्तुने जाणे कहे ते ऋजुसूत्र कहिये ते वस्तुनो वक्रपणो केम जाणिये ते कहे छे सांप्रत के० वर्तमानपणे उपनो जे वर्तमानकालें वस्तु ते ऋजुसूत्र कहियें अन्य जे अतीत अना
TOUCHSAUSSOAS
|
॥१३३॥