SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ ताते कारणाद्यारोपवनवे कार्ये नवो नवोनश ते जे आत्माना कारण, ४ अपेक्षा कारण, तेमां बाह्यद्रव्यक्रिया ते साध्यसापेक्षवालाने धर्मनुं निमित्त कारण छे, तोपण एने धर्मकारण कहिये. तेमज श्रीतीर्थकर मोक्षनुं कारण छे तेथी तेने तारयाणं कह्यो ते कारणने विष कर्त्तापणानो आरोप कर्यो एम आरोपता अनेक प्रकारें छे. ते कारणाद्यारोप वली संकल्पनैगमना वे भेद छे १ स्वपरिणामरूप जे वीर्य चेतनानो जे नवो नवो क्षयोपशम ते लेवो. बीजो कार्यातरे नवे नवे कायें नवो नवो उपयोग थाय ते ए वे भेद थया. तथा अंशनैगमना पण बे भेद छे, १ भिन्नांश ते जूदो अंशस्कंधादिकनो बीजो अभिन्नांश ते जे आत्माना प्रदेश तथा गुणना अविभाग इत्यादिक ए सर्व नैगमनयना भेद जाणवा एटले नैगमनय कह्यो. सामान्यवस्तुसत्तासङ्ग्राहकः सङ्ग्रहः स द्विविधः सामान्यसङ्ग्रहो विशेषसङ्ग्रहश्च, सामान्यसङ्ग्रहो द्विविधः मूलत उत्तरतश्च, मूलतोऽस्तित्वादिभेदतः षड्विधः उत्तरतो जातिसमुदायभेदरूपः जातितः गवि गोत्वं, घटे घटत्वं, वनस्पतौ वनस्पतित्वं, समुदयतः सहकारात्मके वने सहकारवनं, मनुष्यसमूहे मनुष्यवृंदं, इत्यादि समुदायरूपः अथवा द्रव्यमिति सामान्यसङ्ग्रहः जीव इति विशेषसङ्ग्रहः तथा विशेषावश्यके "संगहणं संगिन्हइ संगिन्हंतेव तेण जं भेया तो संगहो संगिहिय पिंडियत्थं वउज्जस्स” संग्रहणं सामान्यरूपतया सर्ववस्तुनामाकोडनं सङ्ग्रहः अथवा सामान्यरूपतया सर्वं गृह्णातीति सङ्ग्रहः अथवा सर्वेऽपि भेदाः सामान्यरू
SR No.600385
Book TitleJivvicharadi Prakaran Sangraha
Original Sutra AuthorN/A
AuthorJinduttasuri Gyanbhandar
PublisherJinduttasuri Gyanbhandar
Publication Year1928
Total Pages306
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy