SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ भवनवृत्तिः अस्ति इत्यनेन निर्व्यापारात्मसत्ताऽऽख्यायते भवनवृत्तिरुदासीना अस्तिशब्दस्य निपातत्वात् विपरिणमते इत्यनेन तिरोभूतात्मरूपस्यानुच्छिन्नतथावृत्तिकस्य रूपान्तरेण भवनं यथा क्षीरं दधिभावेन परिणमते. विकारान्तरवृत्त्या भवनवत्तिष्ठते वृत्त्यन्तरव्यक्तिहेतुभाववृत्तिर्वा विपरिणामः वर्द्धत इत्यनेन तूपचयरूपः प्रवर्तते यथाङ्कुरो वर्द्धते उपचयवत् परिणामरूपेण भवनवृत्तिय॑ज्यते अपक्षीयते इत्यनेन तु तस्यैव परिणामस्यापचयवृत्तिराख्यायते दुर्बलीभवत् पुरुषवत् पुरुषवदपचयरूप भवनवृत्त्यन्तरव्यक्तिरुच्यते विनश्यति इत्यनेनाविर्भूतभवनवृत्तिस्तिरोभवनमुच्यते यथा विनष्टो घटः प्रतिविशिष्टसमवस्थानात्मिकाभवनवृत्तिस्तिरोभूता नत्वभावस्यैव जाता कपालाद्यत्तरभवनवृत्त्यन्तरक्रमाविच्छिन्नरूपत्वादित्येवमादिभिराकारैर्द्रव्याण्येव भवनलक्षणान्युपदिश्यन्ते, त्रिकालमूलावस्थाया अपरित्यागरूपोऽभव्यखभावः, भव्यत्वाभावविशेषगुणानामप्रवृत्तिः अभव्यत्वाभावे द्रव्यान्तरापत्तिः ॥ अर्थ-हवे भव्यस्वभाव तथा अभव्यस्वभाव कहे छे. जीवाजीवादिक द्रव्य छे ते परिणामि छे. समय समये नवा
SR No.600385
Book TitleJivvicharadi Prakaran Sangraha
Original Sutra AuthorN/A
AuthorJinduttasuri Gyanbhandar
PublisherJinduttasuri Gyanbhandar
Publication Year1928
Total Pages306
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy