________________
बालावबोधसहित
नयचक्र- अर्थ-तेमज वली अस्तिपर्यायथी विशेषपर्याय जे सामर्थ्यरूप ते अनंत गुणा छे ए भगवती सूत्रनी टीका मध्ये कह्यो सार मूळ
छे. जे अस्तिपर्याय ते ज्ञानादिकगुणना अविभागरूप पर्याय छे. जे पर्याय पर्यायमां सर्वज्ञेय जाणवानुं सामर्थ्य छे ते
विशेष पर्याय छे. तथा महाभाष्ये यावंतो ज्ञेयास्तावंतो ज्ञानपर्यायाः ए सामर्थ्यपर्यायगवेष्या छे, ए सामर्थ्यपर्याय ते| ॥११७॥
ज्ञेयने निमित्ते छे, ते ज्ञेय तो अनेक उपजे छे ने अनेक विणशे छे तेवारें विशेषपर्याय पण पलटे छे ते प्रतिसमयें निमित्त
भेदनी परावृति पलटवेथी पूर्व विशेष पर्याय नाश थाय तथा अभिनव विशेषपर्यायनो उपजवो छे अने पर्यायनी अस्तितता ध्रुव छे. एम गुणपर्यायनो उत्पाद व्यय ध्रुवपणो ते सातमो छे ए अस्तिनास्ति स्वभाव वखाण्यो.
नित्यताऽभावे निरन्वयता कार्यस्य भवति कारणाभावता च भवति अनित्यताया अभावे ज्ञायकतादिशक्तेरभावः अर्थक्रियासंभवः तथा समस्तखभावपर्यायाधारभूतभव्यदेशानां स्वस्वक्षेत्रभेदरूपाणामेकत्वपिण्डीरूपापरत्यागः एकखभावः ॥ क्षेत्रकालभावानां भिन्नकार्यपरिणामानां भिन्नप्रभावरूपोऽनेकखभावः एकत्वाभावे सामान्याभावः ॥ अनेकत्वाभावे विशेषधर्माभावः खखामित्वव्याप्यव्यापकताप्यभावः॥
अर्थ-एमज सर्व द्रव्यमां नित्यता तथा अनित्यता छे. ए नित्य अनित्यपणा विना द्रव्य कोइ नथी द्रव्यमां नित्यता न होय तो कार्यनो अन्वय कोने होय ? एटले अमुककार्य ते अमुकद्रव्ये कस्यो एम कह्यो जाय नही माटे
voorry
॥११७॥