SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ नयचक्र सार मूळ ॥ ११० ॥ उच्चार करतां पण असंख्यात समय थाय अने वस्तुमां तो अस्तिधर्म नास्तिधर्म ए बेहु एक समयमां छे, ते बेहु समकालें जणाववा माटे अने जे अस्ति ते नास्ति न थाय तथा जे नास्ति ते अस्ति न थाय ते सापेक्षता माटे स्यात् अस्तिनास्ति ए चोथो भांगो जाणवो. तत्र अस्तिनास्तिभावाः सर्वे वक्तव्या एव न अवक्तव्या इति शङ्कानिवारणाय स्यात् अस्ति अवक्तव्य इति पञ्चमो भङ्गः स्यान्नास्ति अवक्तव्य इति षष्ठः ॥ अर्थ - हवे पांचमो तथा छठो भांगो कहे छे तिहां स्यात् अवक्तव्य एम कहेवाथी द्रव्यतेमूलधर्मे एकलो अवक्त व्यथयो ते संदेह निवारवाने कह्यो जे स्यात् अस्ति अवक्तव्य वस्तुमां अनंताअस्तिधर्म छे पण वचने अगोचर छे अने अनंताधर्म वचनगोचर पण छे तेनी सापेक्षता माटे स्यात् पदयुक्त करीने एटलेस्यात् अस्ति अवक्तव्यः ए पांचमो भांगो| जाणवो एमज पांचमानी रीते स्यात् नास्ति अवक्तव्यः ए छठो भांगो जाणवो. अत्र वक्तव्या भावाः स्यात्पदे गृहीताः अत्र अस्तिभावा वक्तव्यास्तथा अवक्तव्यास्तथा नास्तिभावा वक्तव्या अवक्तव्या एकस्मिन् वस्तुनि, गुणे, पर्याये, एकसमये, परिणममाना इति ज्ञापनार्थं स्यात् अस्तिनास्ति अवक्तव्य इति सप्तमो भङ्गः ॥ अत्र वक्तव्या भावास्ते स्यात् बालाव बोधसहित ॥ ११० ॥
SR No.600385
Book TitleJivvicharadi Prakaran Sangraha
Original Sutra AuthorN/A
AuthorJinduttasuri Gyanbhandar
PublisherJinduttasuri Gyanbhandar
Publication Year1928
Total Pages306
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy