SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ परद्रव्यपणो, परक्षेत्रपणो, परकालपणो, परभावपणो, एनी नास्ति छे. एवो नास्तिपणो पण तेमांज रह्यो छे ते माटे स्यात् नास्तिपणो ए भांगो पण तेमांज छे. एम एकज मात्रनास्तिपणोको थके अस्तिपणो तथा एक कालपणी पण छे तथा जीवमा जडतां गुणनी नास्ति छे, एटले जडतानी नास्ति ते जीवमांज रही छे. इत्यादिक अनंता धर्मनी सापेक्षता माटे स्यात्पदें बोलतां सर्व धर्मनो भासन थयो एटले सत्यता थाय ते माटे स्यात्नास्ति ए बीजो भांगो कह्यो.. केषाश्चिद्धर्माणां वचनागोचरत्वेन तेन स्यातअवक्तव्य इति तृतयो भङ्गः । अवक्तव्यधर्मसापेक्षार्थं स्यात्पदग्रहणम् ॥ अर्थ-हवे त्रीजो भांगो कहे छे. जे वस्तु होय तेमां केटलाक धर्म एवा छे जे वचने करी कहेवाता नथी ते अवक्तव्य छे. ते केवलीने ज्ञानमा जणाय पण वचने करी ते पण कही शके नही ते माटे तेवा धर्मनी अपेक्षायें वस्तु अव|क्तव्य छे एटले कहेतां थकां वक्तव्यनी ना थयी पण केटलाक धर्म वस्तु मध्ये वक्तव्य छे ते जणाववा माटे स्यात्पद ग्रहण करीने स्यात् अवक्तव्य ए त्रीजो भांगो कह्यो. अत्र अस्तिकथने असंख्येयाः नास्तिकथनेप्यसंख्येयाः समया वस्तुनि, एकसमये अस्तिनास्ति__ स्वभावौ समकवर्त्तमानौ तेन स्यात्अस्तिनास्तिरूपश्चतुर्थो भङ्गः ॥ अर्थ-हवे चोथो भांगो कहे छे जे अस्ति एवो शब्द उच्चार करतां पण असंख्यात समय थाय तथा नास्ति ए शब्द
SR No.600385
Book TitleJivvicharadi Prakaran Sangraha
Original Sutra AuthorN/A
AuthorJinduttasuri Gyanbhandar
PublisherJinduttasuri Gyanbhandar
Publication Year1928
Total Pages306
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy