________________
S
सविवरणं
RECE
श्रीज्ञाना
र्णव
प्रकरणम्॥
९ कलितसकलनेत्रगोलकस्य दूरासन्नतिमिररोगावयविन उपलम्भप्रसङ्गात्, आह च-"जइ पत्तं गेण्हेज उ, तग्गयमंजणरओमलाईयं ।।
मतिनिरू
पणे व्यञ्जपेच्छज्ज जंन पासइ, अपत्तकारि तओ च ॥ २१२॥” [यादे प्राप्तं गृह्णीयाचद्गतमञ्जनरजोमलादिकम् ।। प्रेक्षेत यन्न पश्यति, अप्राप्तकारि ततश्चक्षुः ॥] अत्यन्तासत्यभावस्यापि सहकारित्वे चाधिष्ठानसंयुक्ताञ्जनशलाकाया अप्यप्रत्यक्षत्वप्रसङ्गात्, अग्रा
नावग्रह
प्रस्तावे वच्छेदेन चक्षुःसंयोगस्य हेतुत्वेऽप्युदीची प्रति व्यापारितनेत्रस्य काश्चनाचलोपलम्भप्रसङ्गात्, दूरत्वेन नेत्रगतिप्रतिबन्धे च । शशधरस्याप्यनवलोकनप्रसङ्गात् । तदभीषुभिरिव तिग्मकराभीषुभिरपि तदभिवृद्धश्चाविशेषात्, तिग्मत्वेन तिग्मकररश्मीनां तत्प्रति -
चक्षुषः प्रा
प्यकारित्वघातकत्वे च तदालोकपरिकलितपदार्थमात्राभानप्रसङ्गादिति रत्नप्रभाचार्यप्रभृतयः(रत्नाकरावतारिकाद्वतयिपरि. सूत्र ५) इन्द्रियसम्बन्धत्वेन प्रत्यक्षहेतुत्वेऽपि सामीप्यविशेषेण संयोगस्यान्यथासिद्धिरित्यपि युक्तमुत्पश्यामः॥ प्राप्यकारित्वे
स्य खण्डच चक्षुषः शाखाचन्द्रमसोयुगपद्ग्रहानुपपत्तिः, युगपदुभयसंयोगाभावात् । न च शतपत्रशु वेधव्यतिकरण तत्र यौगपद्याभिमा
नम् ॥ न एव क्रमेणैव वेगातिशयादुभयसंयोगेनोभयसाक्षात्कारजननादिति वाच्यम्,चन्द्रज्ञानानुव्यवसायसमये शाखाज्ञानस्य नष्टत्वेन शा-1 खाचन्द्रौ साक्षात्करोमीत्यनुव्यवसायानुपपत्तेः, न च क्रमिकतदुभयानुभवजानतसंस्काराभ्यां जनितायां समूहालम्बनस्मृताववानुभवत्वारोपात तथानुव्यवसाय इति साम्प्रतम्, तादगारोपादिकल्पनायां महागौरवात् । न च तिर्यग्भागावस्थितयोः शाखाचन्द्रमसोयुगपत्संयोग इति साम्प्रतम्, सन्निहितव्यवहितयोर्युगपत्संयोगेतिप्रसङ्गात् । नयनान्निःसरता नायनेन तेजसाऽर्थसंसर्गसमकालमेव बाह्यालोकसहकारेणान्यचक्षुरारम्भाच्छाखाचन्द्रमसोर्युगपग्रह इत्यपि तुच्छम् उद्धृतरूपवत्तेजःसंसर्गेणानुद्भूतरूपवत्तेजस आरम्भानभ्युपगमावाह्यचक्षुषा पृष्ठावस्थितवस्तुग्रहप्रसङ्गाच्चत्यधिकंमत्कृतस्याद्वादरहस्यादवसयम् (न्यायालोकादुध्धृतम्) |॥ ३६॥
ग्रहानुपपत्तिः, युगपदुभवादात वाच्यम् चन्द्रज्ञानानुव्यवनिताया समूहालम्बनस्मृतावनामा
ECROSHASIRS
SARASHTRANSAR
यात् । नयनान्निासरता नायमणानुद्भूतरूपवतेजस
॥३६॥