________________
श्रीज्ञान
प्रकरणम्॥ । ११३॥
RECEABLAKCERawat
र्थत्वान्मत्यादिज्ञानचतुष्टयवधस्त इति दृष्टान्तभावनापूर्वमाह-"पण्णवणिज्जा भावा, समत्तसुअनाणदंसणाविसओ। ओहिमणपज्ज- केवलज्ञानवाण य, अण्णोण्णविलक्खणाविसओ ॥२-१६॥ तम्हा चउविभागो, जुज्जइ ण उ नाणदंसण जिणाणं । सयलमणावरणमणं- निरूपणे तमक्खयं केवलं जम्हा॥२-१७"प्रज्ञापनीया शब्दामिलाप्या भावा द्रव्यादयः समस्तश्रुतज्ञानस्य द्वादशाङ्गवाक्यात्मकस्य न केनलज्ञानदर्शनाया दर्शनप्रयोजिकायास्तदुपजाताया बुद्धेः विषय आलम्बन, मतेरपि त एव शब्दावसिता विषया द्रष्टव्याः, शब्दपरिक ॐदर्शनयोरनामणाहितक्षयोपशमजनितस्य ज्ञानस्य यथोक्तभाव विषयस्य मतित्वान्मतिश्रुतयोरसर्वपर्यायसर्वद्रव्यविषयतया तुल्यार्थत्वप्रातिपाद- ६ बरणत्वादिनाच,अवधिमनःपर्याययोः पुनरन्योन्यविलक्षणा भावा विषया, अवधे रूपिद्रव्यमानं, मनःपर्यायस्य च मन्यमानानि * समस्वरूपद्रव्यमनासीत्यसर्वार्थान्येतानि ॥ तस्माचतुर्णां मत्यादीनां विभागो युज्यते तत्तत्क्षयोपशमप्रत्ययभेदात, न तु जिनानां 13 त्वेनाध्यक्यज्ञानदर्शनयोः। 'नाणदसण त्ति' अविभक्तिको निर्देशः सूत्रत्वात् । कुतः पुनरेतदित्यत आह, यस्मात् केवलं सकलं परिपूर्ण । | मितिसमर्थितदपि कुतः १ यतोऽनावरणं,न बनावृतमसकलविषयं भवति। न च प्रदीपेन व्यभिचारः,यतोऽनन्तमनन्तार्थग्रहणप्रवृत्त । तदपि तम् ॥ कतः? यतोऽक्षयं,क्षयो हि विरोधिसजातीयेन गुणेनस्याचदभावे तस्याक्षयत्वं,ततश्चानन्तत्वमनवद्यमिति भावः। तस्मादक्रमोपयोगद्यात्मक एक एव केवलोपयोगः । तत्रैकत्वं व्यक्त्या, द्वयात्मकत्वं च नृसिंहत्ववदांशिकजात्यन्तररूपत्वमित्येके । माषे स्निग्धोष्णत्ववद्याप्यवृत्तिजातिद्वयरूपमित्यपरे । केवलत्वमावरणक्षयात्, ज्ञानत्वं जातिविशेषो, दर्शनत्वं च विषयताविशेषो, दोषक्षयजन्यतावच्छेदक इति तु वयम् । ननु भवदुक्तपक्षे 'केवली णं' इत्यादिसूत्रे 'जं समयं' इत्यादौ यत्समकमित्याद्यर्थो न सर्वस्वरससिद्धा,तादृशप्रयोगान्तरे तथाविवरणाभावात्,तथा (भगवतीशतक १८ उद्देश १०)'नाणदंसणठ्याए दुवे अहं' इत्याद्या. ६॥ ११३ ॥