________________
भीज्ञान
'प्रकरणम् ॥ ॥११ ॥
होइ ॥२-७॥" सायपर्यवसिते केवलज्ञानदर्शने सूत्रे प्रोक्त.क्रमोपयोग त द्वितीयसमये तयोः पर्यवसानमिति कृतोऽपर्यवसिक्ता ? केवलज्ञानतेन सूत्राशातनाभीरुभिः क्रमोपयोगवादिभिस्तदपि द्रष्टव्यं । चोऽप्यर्थः । न केवलं "केवली ण भते इमं रयणप्पमं पुढविं' निरूपणे इत्याधुक्तसूत्रयथाश्रुतार्थानुपपत्तिमात्रमिति भावः । न च द्रव्यापेक्षयाऽपर्यवसितत्वं समाधेयं, द्रव्याविषयप्रश्नोत्तराश्रुतेः । न च केवलज्ञान'अर्पितानर्पितसिद्धेः' इति तत्त्वार्थ (५१०३१) सूत्रानुरोधेन द्रव्यार्पणयाऽश्रतयोरपि तयोः कल्पनं युक्तं,अन्यथा पर्यायाणामुत्पाद
दर्शनयोः विगमात्मकत्वाद् भवतोऽपि कथं तयोरपर्यवसानतेति पर्यनुयोज्यम?, यद्धर्मावच्छिन्ने क्रमिकत्वप्रसिद्धिः तद्धर्मावच्छिन्नेऽपर्यवसि साधनन्ततत्वान्वयस्य निराकांक्षत्वात् , अन्यथा ऋजुत्ववक्रत्वे अपर्यवसिते इति प्रयोगस्यापि प्रसङ्गात् , मम तु रूपरसात्मकैकद्रव्यवदक्रम- स्थितिकत्वे. भाविभिन्नोपाधिकोत्पादविगमात्मकत्वेऽपि केवलिद्रव्यादन्यतिरेकतस्तयोरपर्यवसितत्वं नानुपपन्नम् । अथ पर्यायत्वावच्छेदकधर्म- नापि युग विनिर्मोकेण शुद्धद्रव्यार्थादेशप्रवृत्तेः क्रमैकान्तेऽपि केवलयोरपर्यवसितत्वमुपपत्स्यते, अत एव पर्यायद्रव्ययोरादिष्टद्रव्यपर्यायत्वं दुपयोगव्यक सिद्धान्ते गीयते । तत्तदवच्छेदकविनिर्मोकस्य विवक्षाधीनत्वादिति चेत, किमयमुक्तधर्मविनिर्मोकस्तत्तत्पदार्थतावच्छेदकविशिष्टयो
स्थापनं ।। रभेदान्वयानुपपच्या शुद्धद्रव्यलक्षणया, उत उक्तधर्मस्य विशेषणत्वपरित्यागेनोपलक्षणत्वमात्रविवक्षया । आधे आद्यपद एव लक्षणायां शुद्धद्रव्यं शुद्धात्मद्रव्यं वाऽपर्यवसितमित्येव बोधः स्यात्, सादित्वस्यापि तत्रान्वयप्रवेशे तु केवलिद्रव्यं सायपर्य-15 वसितमित्याकारक एव, उभयपदलक्षणायांतु शुद्धद्रव्यविषयको निर्विकल्पक एव बोध इति केवलज्ञानदर्शने साद्यपर्यवसिते इति बोधस्य कथमप्यनुपपत्तिः । अन्त्ये च केवलत्वोपलक्षितात्मद्रव्यमात्रग्रहणे तत्र सादित्वान्वयानुपपत्तिः, केवलिपर्यायग्रहणे च नवविधोपचारमध्ये 'पर्याये पर्यायोपचार' एवाश्रयणीयः स्यादिति समीचीनं द्रव्यार्थादेशसमर्थनं। नियतोपलक्ष्यतावच्छेदकरूपा- ११०॥
RECIPECITIERGAR