________________
मौज्ञानबिन्दु
प्रकरणम् ॥ ॥ १०९ ॥
एवानयेोरिति । एते च व्याख्यातारस्तीर्थ कराशातनाया अभरिव तीर्थकरमाशातयन्तो न विभ्यतीति यावत् । एवं हि निःसामान्यस्य निर्विशेषस्य वा वस्तुनोऽभावेन न किश्विजानाति केवली न किञ्चित्पश्यतीत्यविक्षेपस्यैव पर्यवसानात् । न चान्यतर मुख्य पसर्जनविषयतामपेक्ष्य। भयग्राहित्वेऽप्युपयोगक्रमाविरोधः, मुख्योपसर्जन भावेनोभयग्रहणस्य क्षयोपशमविशेषप्रयोज्यत्वात्, केवलज्ञाने छद्मस्थज्ञानीय यावद्विषय तोपगमेऽवग्रहादिसङ्कीर्ण रूपप्रसङ्गाद्, उक्तसूत्रस्य तु न भवदुक्त एवार्थः, किं त्वयं, 'केवलमां रत्नप्रभां पृथिवीं यैराकारादिभिः समकं तुल्यं जानाति, न तैराकारादिभिस्तुल्यं पश्यतीति किमेवं ग्राह्यं १, हंता - एवमि त्यनुमोदना, ततो हेतौ पृष्टे सति तत्प्रतिवचनं भिन्नालम्बनप्रदर्शकं तज्ज्ञानं साकारं भवति यतो दर्शनं पुनरनाकारमित्यतो भिन्नालम्बनावेतौ प्रत्ययाविति' टीकाकृतः । अत्र यद्यपि जं समयं इत्यत्र जं इति अम्भावः प्राकृतलक्षणात्, यत्कृतमित्यत्र जं कयमिति प्रयोगस्य लोकेऽपि दर्शनादिति वक्तुं शक्यते, तथापि तृतीयान्तपदवाच्यैराकारादिभिर्लुप्त तृतीयान्तसमा सस्थयत्पदार्थस्य समकपदार्थस्य चान्यूनानतिरिक्तधर्मविशिष्टस्य रत्नप्रभायां भिन्नलिङ्गत्वादनन्वय इति यत् समकमित्यादिक्रियाविशेषणत्वेन व्याख्येयम् । रत्नप्रभाकर्मकाकारादिनिरूपितयावदन्यूनानतिरिक्तविषयताकज्ञानवान् न तादृशतावदन्यूनानतिरिक्तविषय ताकदर्शनवान् केवलीति फलितार्थः । यदि च तादृशस्य विशिष्टदर्शनस्य निषेध्यस्याप्रसिद्धेर्न तन्निषेधः " असतो णत्थि णिसेहो " (विशे. १५७४ ) इत्यादिवचनादिति सूक्ष्ममीक्ष्यते, तदा 'क्रियाप्रधानमाख्यातम्' इति वैयाकरणनयाश्रयणेन रत्नप्रभाकर्मकाकारादिनिरूपित यावदन्यूनानतिरिक्तविषयताकं ज्ञानं, न तादृशं केवलिकर्तृकं दर्शनमित्येव बोधः, सर्वनयात्म के भगवत्प्रवचने यथो पपन्नान्यतरनयग्रहणे दोषाभावादिति तु वयमालोचयामः । हेतुयौगपद्यादपि बलेनोपयोगयोगपद्यमापततीत्याह - "केवलनाणा
केवलज्ञाननिरूपणे
केवलज्ञानदर्शनोपयोगविषये युगप
दुपयोगहय
बादि तदभेदवादिम
तेनोक्तस्
त्रार्थ:, तद्वि..
पयारेकाप्रतिविधानं
च ॥ ॥। १०९ ॥