________________
%
ESC
केवलज्ञाननिरूपणे केवलज्ञानदर्शनोपयो गविषये ऋ मोपयोगवा
C
धभिमत
केचिन्जिनभद्रानुयायिनो भणन्ति-'यदा जानाति तदान पश्यति जिन' इति । सूत्रं-"केवली गं मते इमं रयणप्पमं पुढवि आयारहिं पमाणांह हेऊहिं संठाणहिं परिवारहिं जं समयं जाणइ णोतं समयं पासइ, ईता गोयमा! केवलीण" इत्यादिकं अवलम्बमानाः। अस्य च सूत्रस्य किलायमर्थस्तेषाममिमत:-'केवली सम्पूर्णबोधः, णमिति वाक्यालकारे । भते इति भगवन् ! इमारत्नप्रभामन्वर्थाभिधानां पृथ्वीमाकारैः समनिम्नोत्रतादिभिः,प्रमाणेादिभिः, हेतुभिरनन्तानन्तप्रदेशिकैः स्कन्धः,संस्थानः परिमण्डलादिभिः, परिवारैर्धनोदधिवलयादिभिः । जं समयं णा तं समयमिति च 'कालाधनोरत्यन्तसंयोगे' (पा.२-३.५.) इति द्वितीया सप्तमीवाधिका,तेन यदा जानाति न तदा पश्यतीति भावः। विशेषोपयोगः सामान्योपयोगान्तरितः, सामान्योपयोगध विशेषोपयोगान्तरितः,तत्स्वाभाच्यादिति प्रश्नार्थः ।उत्तरं पुनःहिंता गोयमा 'इत्यादिकं प्रश्नानुमोदकं तेत्येतनिगमनप्रकारण, गौतमेति गोत्रेणामंत्रणं प्रश्नानुमोदनार्थ पुनस्तदेव सूत्रमुच्चारणीयं हेतुप्रश्नस्य चात्र सत्रे उत्तरं । “सागारे से नाणे हवइ, अणागारे से दंसणे" इति,साकारं विशेषावलमि अस्य केवलिनो ज्ञानं भवति, अनाकारमतिकान्तविशेष सामान्यावलम्बि दर्शनं । न चानेकप्रत्ययोत्पतिरेकदा निरावरणस्यापि तत्स्वाभाव्यात् । न हि चक्षुर्शिनकाले श्रोत्रज्ञानोत्पत्तिरुपलम्यते । न चावृतत्वात्तदा तदनुत्पत्तिः, स्वसमयेऽप्यनुत्पत्तिप्रसङ्गात् । न चाणुना मनसा यदा यदिन्द्रियसंयोगस्तदा तज्ज्ञानमिति क्रमः परवायभिमतोऽपि युक्तिमान्?, सर्वाङ्गीणसुखोपलम्भायुपपत्तये मनोवर्गणापुद्गलानां शरीरव्यापकत्वस्यैव कल्पनात सुषुप्तौ ज्ञानानुत्पत्तये त्वङ्मनोयोगस्य ज्ञानसामान्ये हेतुत्वेन गसनकाले त्वाचरासनोभयोत्पत्तिवारणस्येत्थमप्यसम्भवाच्च । ततो युगपदनेकप्रत्ययानुत्पत्तों स्वभाव एव कारणं नान्यत्, सन्निहितेऽपि च द्वयात्मके विषये सर्वविशेषानेव केवलज्ञानं गृह्णाति, सर्वसामान्यानि च केवलदर्शन मिति स्वभाव
ज्ञापनाविंशतितमपदम् वार्थः,क्रमो
पयोगसाफकोपपत्त्युपदर्शनं च ॥
CRecent
११