SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ श्रीज्ञान विन्दु प्रकरणम्॥ ॥१०६॥ D SECRUAEOSUGAUR केवलज्ञान निरूपणे एव प्रत्ययोऽनुभूयते ।उक्तंचसम्मतौ-"पज्जवणयवुकंतवत्यू दव्वट्ठियस्स वत्तव्वं ॥जाव दविओवओगो अपच्छिमवियप्पनिव्व- वेदान्तिमतयणो ॥१-८॥ इति"। पर्यायनयेन व्युत्क्रान्तं गृहीत्वा विचारेण मुक्तं, वस्तुद्रव्यार्थिकस्य वक्तव्यं, यथा घटो द्रव्यमित्यत्र खण्डने निघटत्वविशिष्टस्य परिच्छिन्नस्य द्रव्यत्वविशिष्टेनापरिच्छिन्नेन सहाभेदान्वयासम्भव इति मृदेव द्रव्यमिति द्रव्यार्थिकप्रवृत्तिः, तत्रापि विकल्पकबसूक्ष्मक्षिकायामपरापरद्रव्यार्थिकप्रवृत्तियविद्रव्योपयोगः, न विद्यते पश्चिमे उतरे विकल्पनिर्वचने सविकल्पकधीव्यवहारौ ह्मबोधस्य यत्र स तथा शुद्धसङ्ग्रहावसान इति यावत, ततः परं विकल्पाचनाप्रवृते इत्येतस्या अर्थः।। "तचमसि" इत्यादावप्यात्मनस्त- |शुद्धद्रव्यनतदन्यद्रव्यपर्यायोपरागासम्भव विचारशतप्रवृत्तावेव शुद्धद्रव्यविषयं निर्विकल्पकमिति शुद्धदृष्टौ घटज्ञानाद्रमज्ञानस्य को भेदः । यादेशतासएकत्र सदद्वैतमपरत्र च ज्ञानाद्वैतं विषय इत्येतावति भेदे त्वौत्तरकालिक सविकल्पकमेव साक्षीति सविकल्पकाविकल्पकत्वयोर- ४ामर्थनेसाक्षि. प्यनेकान्त एव श्रेयान् । तदुक्तम्-" सविअप्पणिधिअप्पं, इय पुरिसं जो भगेज अविअप्पं ॥ सविअप्पमेव वा णि-छएण ण तयादर्शिता स णिच्छिओ समए ॥१-३५॥ इति"।न च निर्विकल्पको द्रव्योपयोगोऽवग्रह एवेति तत्र विचारसहकृतमनोजन्यत्वानुपपत्तिः, है यास्सम्मविचारस्येहात्मकत्वेनहाजन्यस्य व्युपरताकाङ्क्षस्य तस्य नैश्वीयकापायरूपस्यैवाम्धुपगमात्, अपाये नामजात्यादियोजनानि तिगाथाया यमस्तु शुद्धद्रव्यादेशरूपश्रुतनिश्रितातिरिक्त एवेति विभावनीयं स्व समयनिष्णातैः। ब्रह्माकारबोधस्य मानसत्वे "नावेदवि अर्थः, निर्वि कल्पकदव्योन्मनुते तं बृहतं वेदेनैव तद्वेदितव्यं" "तं त्वौपनिषदं पुरुष पृच्छामि"इत्यादिश्रुतिविरोध इति चेत्, शाब्दत्वेऽपि “यद्वाचानम्यू. पयोगस्य दितं," "नचक्षुषा गृह्यते, नापि वाचा," "यतो वाचो निवर्तन्ते" इत्यादिश्रुतिविरोधस्तुल्प एव । अथ वाग्गम्यत्वनिषेधश्रुतीनां मानसत्वमुख्यवृत्त्याविषयत्वावगाहित्वेनोपपत्ति हदजहालवणयैव ब्रह्मणि महावाक्पगम्यत्वप्रतिपादनात्, मनसि तु मुख्यामुख्यभदाभावात् ५ समर्थनश्च॥ RAME
SR No.600384
Book TitleSavivaran Gyanarnav Prakaranam Gyanbindu Prakaran
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1946
Total Pages252
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy