________________
PRECAKAVACANAGAR
प्यकारः-"तु समुच्चयत्रयणाओ, काई साइंदिओवलद्धी वि । मई एवं सइ सोउ-ग्गहादिओ होति मईभेया॥१२३॥"(ज्ञानाना०प० १३) अपवादमाह-मुक्त्वा द्रव्यश्रुतं पुस्तकपत्रादिन्यस्ताक्षररूपं,तदाहितायाः शब्दार्थपोलोचनात्मिकायाः शेषेन्द्रियोपलब्धेरपि श्रुतत्वात् । अक्षरलाभश्च यः शेषेष्वपीन्द्रियेषु शब्दार्थपर्यालोचनात्मकः, न तु कालः, तस्येहेहादिरूपत्वात्, तमपि मुक्वेति सोपस्कार व्याख्येयम् । नन्वेवं शेषेन्द्रियेषप्यक्षरलाभस्य श्रुतत्वोक्तेः श्रोत्रेन्द्रियोपलब्धिरेव श्रुतमिति प्रतिज्ञा विशीर्यत, मैत्रम्, तस्यापि श्रोत्रेन्द्रियोपलब्धिकल्पत्वादिति बहवः। श्रोत्रेन्द्रियोपलब्धिपदेन श्रोत्रेन्द्रियजन्यव्यञ्जनाक्षरज्ञानाहिता शाब्दी बुद्धिः, द्रव्यश्रुतपदेन च चक्षुरादीन्द्रियजन्यसंज्ञाक्षरज्ञानाहिता सा, अक्षरलाभपदेन च तदतिरिक्तश्रुतज्ञानावरणकर्मक्षयोपशमजनिता बुद्धिाद्यत इति सर्वसाधारणो धारणाप्रायज्ञानवृत्तिः शब्दसंसृष्टार्थाकारविशेष एवानुगतलक्षणम् । त्रिविधाक्षरश्रुताभिधानप्रस्तावेऽपि संज्ञाव्यजनयोर्द्रव्यश्रुतत्वेन, लब्धिपदस्य चोपयोगार्थत्वेन व्याख्यानात् । तत्र चानुगतमुक्तमेव लक्षणमिति । इह गोवपन्यायेन त्रिविधोपलब्धिरूपभावश्रुतग्रहणमिति त्वस्माकमाभाति । अवग्रहादिक्रमवदुपयोगत्वेनापि च मतिज्ञान एव जनकता,न श्रुतज्ञाने तत्र शाब्दोपयोगत्वेनैव हेतुत्वात्, मतिज्ञाने च-"नानवगृहीतमाद्यते, नानीहितमपेयते, नानपेतं च धार्यते,"इति क्रमनिबन्धनमन्वयव्यतिरेकनियममामनन्ति मनीषिणः। तत्रावग्रहस्येहायां धर्मिज्ञानत्वेन, तदवान्तरधर्माकारेहायां तत्सामान्यज्ञानत्वेन वा। ईहायाश्च तद्धर्मप्रकारतानिरूपिततद्धर्मिनिष्ठसिद्धत्वाख्यविषयतावदपायत्वावच्छिन्नेतद्धर्मप्रकारतानिरूपिततर्मिनिष्ठसाध्यत्वाख्यविषयतावदीहात्वेन,घटाकारावच्छिन्नसिद्धत्वाख्यविषयतावदपायत्वावच्छिन्ने तादृशमाध्यत्वाख्यविषयतावहात्वेन वा,धारणायांचापायस्य समानप्रकारकानुभवत्वेन, विशिष्टभेदे समानविषयकानुभवत्वेन वा कार्यकारणभावः। तत्रावग्रहो द्विविधो व्यञ्जनावग्रहाविग्र
श्रोत्रेन्द्रियोपलब्धेः श्रु| तत्वं द्रव्य
श्रुतं मुक्त्वा# शेषेन्द्रियोउपलब्धेर्मति६ स्वमुपपादिहै तम्, मतिज्ञा
ने अवग्रहा६ दीनां का
र्यकारण__ भावोप
व-नान्वष्टायां धर्मिज्ञानत्वेन, तदवान्तानिरूपिततर्मिनिष्ठसाध्यतरणायांचा-
दर्शनम् ।