________________
तृतीयस्त
सविवरणं भीज्ञाना
वप्रकरणम्॥ ॥६२॥
SRUSSS
रङ्गः मति
प्यज्ञानमीत्पू र्वकहाया अप्रवृत्तेरित्याहस्य तद्धेतुत्वान्न दोष TA
ACCOMCALCULATEEKAR
सञ्जिघृक्षुराह-" थाणुपुरिसाइकठ्ठ-प्पलाइसंभियकरिल्लमंसाइ ॥ सप्पुप्पलणालाइ व, समाणरूवाई विसयाई ॥ २९३ ॥" [स्थाणुपुरुषादिकुष्ठोत्पलादिसम्भृतकरीलमांसादि ॥ सर्पोत्पलनालादिवत्समानरूपादिविषयाणि ॥ ] संभियकरिल्लत्ति संभृतानि संस्कृतानि, करीलानि वंशजालफलानि, स्पष्टमन्यत्॥४॥ ननु प्रत्यासत्तिर्यदि स्वरूपसतीहानिबन्धमं तर्खे कत्र धर्मिणि दृष्टे सकलसत्प्रत्यासत्रवस्त्ववलम्बीहोदयप्रसङ्गोऽविशेषाद, न च प्रत्यासत्तिग्रहस्य तद्धेतुत्वान्न दोष इति वाच्यम्, सद्गर्भायाः सादृश्यरूपप्रत्यासत्तेऽहे संशयाभावात्तत्पूर्वकेहाया अप्रवृत्तेरित्यत आह
सारूप्यज्ञानमीहादौ, कोटिस्मारकतां भजत् ॥ नियन्तुं प्रभवत्युच्चै-रुभयस्यावलम्बनम् ॥५॥
स्थाणुपुरुषयोः सादृश्यज्ञाने सति हि स्थाणुदर्शनोतरमुबुद्धसंस्कारेण स्थाणुत्वपुरुषत्वोभयकोटिस्मरणेन तदुभयसहचरितधर्मवत्ताज्ञानेन दोषमहिम्नाऽसंसर्गाग्रहाच्च संशयोत्पत्तावहादिप्रादुर्भावात्रोमयावगाहित्वं नानियतं, एतेन 'भ्रमसंशयोत्तरप्रत्यक्षं प्रत्येव विशेषदर्शनस्य हेतुत्वात्सर्वत्र प्रत्यक्षनिर्णये ईहाया हेतुत्वमप्रमाणिकमिति' निरस्तं, संशयोत्तरमेव निर्णयाभ्युपगमाद्, वस्तुतः संशयोत्तरप्रत्यक्षत्वं न विशेषदर्शनकार्यतावच्छेदकं, संशयोचरत्वस्य दुर्वचत्वात्, संशयोत्तरं विशेषदर्शनं विनाऽपि संशयानुत्तरप्रत्यक्षप्रसङ्गाच, संशयानुत्तरप्रत्यक्षे संशयामावस्य हेतुत्वकल्पनेऽतिगौरवात् प्रत्यक्षनिश्चयत्वावच्छिन्नं प्रतीहाया हेतुत्वस्यैव युक्तत्वात्, ॥५॥ अथ " से जहा णामए केइ पुरिसे अवत्तं सुमिणं पासिजा" इत्यादि सूत्रमनुस- | त्येन्द्रियाणामिव मनसोऽप्यवग्रहादयः स्वप्नादौ सम्भवन्तीत्याह
स्वप्नादावपि शब्दादि-विषयाऽवग्रहादयः ॥ मनसोऽपि लसन्त्येव, हृषीकव्यापृति विना ॥६॥
ज्ञाननिरूपणप्रस
नेहादिनिरूपणे दृष्टान्तीकृतप्रत्यासन्नवस्तु. प्ररूणं प्रत्यासत्तिस्वरूपं च ॥
न विशेषनिर्णय मानानोमपालपुरुषसोमवावल
ASSISARLS
॥६२॥