SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ ५ ॥ द्वितीय भ GAKARKORERAKAR इति केषाश्चिन्मतं निराकर्तुमुपन्यस्यतिकेइदिहालोयणपु-व्वमोग्गहं बेति तत्थ सामण्णं ॥ गहियमहत्थावग्गह-काले सद्देत्ति निच्छिण्णं ॥२७३॥ तरङ्गः॥ केचिद्वादिन इहास्मिन् प्रक्रमे आलोचनपूर्वमालोचनं पूर्व यत्र स तथा तं आलोचनपूर्वकमित्यर्थः । तथाभूतमवनहं ब्रुवते || ( योजितः प्रथममालोचनाज्ञानं ततोऽर्थावग्रह इत्येवं व्याचक्षते, तथा च तैरुक्तम्-"अस्ति ह्यालोचनाज्ञानं, प्रथमं निर्विकल्पकम् ॥ पाठः) बालमूकादिविज्ञान-सदृशं शुद्धवस्तुजम् ॥१॥" इति तत्र आलोचनाज्ञाने सामान्यमव्यक्तं वस्तु गृहीतं, प्रतिपत्रेति गम्यते, अथानन्तरम्, अर्थावग्रहकाले निच्छिन्नं पृथक्कृतं रूपादिभ्यो व्यावृत्तं शब्दविशेषणविशिष्टं तदेव, गृहीतमित्यनुवर्तते, अर्थावग्रहएवमुपगमे "से जहानामए केइ पुरिसे अव्व सई सुणेजा" इत्येतदालोचनाज्ञानापेक्षया नीयते 'तेणं सद्दे त्ति उग्गहिए' एतत्त्व- | विषयनिरूविग्रहापेक्षयेति सर्व सुस्थम् ।। २७३ ॥ तदेवं वादिनमीषद्गर्वाध्मातमझं विज्ञाय परं मार्गावतारणाय विकल्पयन्नाह सूरिः हैपणे पुनरन्यतं वंजणोग्गहाओ, पुवं पच्छा स एव वा होना । पुव्वं तदत्यवंजण-संबन्धाभावओ णत्थि ॥२७४॥ | कृतयुक्त्यातद्भवदुत्प्रेक्षितमालोचनं व्यञ्जनावग्रहात्पूर्व पश्चात्स एव वा भवेत् , स्थानान्तराभावात्, अर्थव्यञ्जनसम्बन्धाभावात्पूर्व ऽऽलोचनातावतानास्ति, अर्थः शब्दादिविषयभावेन परिणतद्रव्यसमूहा, व्यञ्जनं श्रोत्रादीन्द्रियं, तयोस्सम्बन्धस्य सामान्यविषयग्राह्यालोच- पूर्वकत्वंनस्य सर्वत्र सर्वदोत्पत्तिप्रसङ्गपरिहाराय तत्कारणतयाऽवश्यमभ्युपेयत्वेन तदभावे तदसम्भवात्, यद्युक्तालोचनोत्पत्त्येऽर्थव्यञ्जन तस्येतिमतं सम्बन्धाभाव उपेयते तदा तत्स्वरूपस्य व्यञ्जनावग्रहस्यैवोक्तालोचनात्पूर्व सत्त्वं न त्वालोचनस्य व्यञ्जनावग्रहात्पूर्व सत्त्वमिति विकल्प्य प्रथमविकल्पो नात्मानमासादयेदित्याशयः ॥ २७४ ॥ व्यञ्जनावग्रहात्पश्चादुक्तालोचनं भवतीति द्वितीयविकल्पमाधिकृत्याह परास्तम्॥ STRO
SR No.600384
Book TitleSavivaran Gyanarnav Prakaranam Gyanbindu Prakaran
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1946
Total Pages252
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy