SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ सविवरणं भीज्ञाना जैवप्रकरणम्॥ ॥५३॥ SHASTRI ANILKAKKASH जह सदोति न गहियं, न उजाणहजंक एस सहोत्ति॥तमजुत्तं सामण्णे, गहिए मग्गिजा विसेसो ॥२६॥ (बोजितः व्याख्या-यदि प्रथममेव शब्दोऽयमित्येवं तद्वस्तु न गृहीतं, तर्हि 'न उण जाणइ के वेस सदोत्ति इति यत् नन्दिसूत्रे ___पाठः) निर्दिष्टं तदयुक्तं, यतः शब्दसामान्ये रूपादिव्यावृत्ते गृहीते सति पश्चान्मृग्यतेऽन्विष्यते विशेषः, 'किमयं शब्दः शाखः उत शाङ्ग मतिनिरूपणे इति, 'न उण' इत्यादिना सूत्रे विशेषस्यैवापरिज्ञानमुक्तं, शब्दसामान्यमात्रग्रहणं त्वनुज्ञातमेव, सामान्याग्रहणे विशेषमार्गणासम्भवात, अर्थावग्रहविशेषजिज्ञासायां सामान्यज्ञानस्य कारणत्वात् ।। २६० ॥ अत्रोत्तरमाह विषयनिरूसव्वत्थ देसयंतो, सहो सहोत्ति भासओ भणइ । इहरा न समयमेत्ते, सद्दोत्ति विसेसणं जुत्तम् ।। २६१॥ १७ पणे परकृता. व्याख्या-सर्वत्र पूर्वस्मिन् अत्र च सूत्रावयवे, अवग्रहस्वरूपं प्ररूपयन भाषकः प्रज्ञापक एव शब्दः शब्द इति वदति, न रेकापरिहात्ववग्रहे शब्दप्रतिभासोऽस्ति, अन्यथा समयमात्रेऽवग्रहकाले शब्द इति विशेषणं न युक्तम्, शब्दनिश्चयस्यान्तर्मुहर्तिकत्वात, रादिप्ररूसांव्यवहारिकार्थावग्रहमाश्रित्य वा सूत्रमिदं व्याख्यास्यते ।। २६१ ॥ सूत्रावलम्बिनम्प्रति सौत्रमेव परिहारमाह पणम् ॥ अहव सुए चिय भणियं, जह कोई सुणेन्ज सहमव्वत्तं ॥ अव्वत्तमणिसं, सामण्णं कप्पणारहियं ॥२६॥ व्याख्या-अथवा सूत्र एव भणितं प्रथममव्यक्तस्यैव शब्दोल्लेखरहितस्य शब्दमात्रस्य ग्रहणम्, तत्प्रतिपादकसूत्रावयवमुल्लि| खति-'जह कोई सुणेज सद्दमव्वत्तं 'ति अस्य नन्द्यध्ययन इत्थमुपन्यासः “से जहा नामए केइ पुरिसे अव्वत्तं सई सुणेज्जत्ति " तत्राव्यक्तमित्यनिर्देश्य, तदपि सामान्यं, तच्च नामजात्यादिकल्पनारहितम्, शाखशार्ङ्गभेदापेक्षया शब्दोल्लेखस्याप्यव्यक्तत्वमिति नाशङ्कनीयं, सूत्रेऽवग्रहस्यानाकारोपयोगरूपतयैव भणनात्, अनाकारोपयोगो हि सामान्यमात्रविषयक एव, KASH ॥ ५३
SR No.600384
Book TitleSavivaran Gyanarnav Prakaranam Gyanbindu Prakaran
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1946
Total Pages252
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy