________________
श्राद्ध
व्रताति
चारा
धर्मबिन्दु
च सर्वाणि झाटयित्वा तडागादीनां तटे निविष्टोऽअलिभिः स्नाति, तथा येषु पुष्पादिषु कुन्थ्वादयः सन्ति तानि परिहरतीति, श्राद्धध-IN
अयं च प्रमादाचरितव्रत एव, विषयात्मकत्वादस्य ५, अपध्यानाचरितव्रते त्वनाभोगादिना अपध्याने प्रवृत्तिरनाचार इति माध्या
स्वयमभ्यूह्यम्, कन्दर्पोदय आकुट्टया क्रियमाणा भङ्गा एवावसेया इति ॥३०॥ अथ प्रथमशिक्षापदस्यया३ ॥४३॥
योगदुष्पणिधानानादरस्मृत्यनुपस्थापनानीति ५॥३१॥ (१६४) योगदुष्पणिधानानि च अनादरश्च स्मृत्यनुपस्थापनं चेति समासः, तत्र योगा:-मनोवचनकायाः तेषां दुष्पणिधानानि-सावद्ये प्रवर्तनलक्षणानि योगदुष्पणिधानानि एते त्रयोऽतिचाराः, अनादरः पुनः-प्रबलममादादिदोषाद् यथाकथञ्चित्करणं कृत्वा वाऽकृतसामायिककार्यस्यैव तत्क्षणमेव पारणमिति, स्मृत्यनुपस्थापनं पुनः स्मृतेः सामायिककरणावसरविषयायाः कृतस्य वा सामायिकस्य प्रबलप्रमाददोषादनुपस्थापनम्-अनवतारणं, एतदुक्तं भवति-कदा मया सामायिकं कत्तव्यं कृतं मया सामायिकं न वेत्येवंरूपस्य स्मरणस्य भ्रंश इति । ननु मनोदुष्पणिधानादिषु सामायिकस्य निरर्थकत्वादभाव एवं प्रतिपादितो भवति, अतिचारश्च मालिन्यरूपो भवतीति कथं सामायिकाभावे?, अतो भङ्गा एवैते नातिचाराः, सत्यं, किंत्वनाभोगतोऽतिचारत्वमिति, ननु द्विविधं त्रिविधेन सावधपत्याख्यान सामायिक, तत्र च मनोदुष्पणिधानादौ प्रत्याख्यानभङ्गात्सामायिकाभाव एव, तद्भङ्गजनितं प्रायश्चित्तं च स्यात् , मनोदुष्पणिधानं च दुष्परिहार्य, मनसोऽनवस्थितत्वाद्, अतः सामायिकमतिपत्तेः सकाशात्तदप्रतिपत्तिरेव श्रेयसीति, नैवं, यतः सामायिकं द्विविधं त्रिविधेन प्रतिपन्नं, तत्र मनसा सावधं न करोमीत्यादीनि षट् प्रत्याख्यानानि इत्यन्यतरभङ्गेऽपि शेषसद्भावान्न सामायिकस्यात्यन्ताभावो,मिथ्यादुष्कृतेन मनोदुष्पणिधानमात्रशुद्धिश्च,
॥४३॥